| Singular | Dual | Plural |
Nominative |
सर्वसंगता
sarvasaṁgatā
|
सर्वसंगते
sarvasaṁgate
|
सर्वसंगताः
sarvasaṁgatāḥ
|
Vocative |
सर्वसंगते
sarvasaṁgate
|
सर्वसंगते
sarvasaṁgate
|
सर्वसंगताः
sarvasaṁgatāḥ
|
Accusative |
सर्वसंगताम्
sarvasaṁgatām
|
सर्वसंगते
sarvasaṁgate
|
सर्वसंगताः
sarvasaṁgatāḥ
|
Instrumental |
सर्वसंगतया
sarvasaṁgatayā
|
सर्वसंगताभ्याम्
sarvasaṁgatābhyām
|
सर्वसंगताभिः
sarvasaṁgatābhiḥ
|
Dative |
सर्वसंगतायै
sarvasaṁgatāyai
|
सर्वसंगताभ्याम्
sarvasaṁgatābhyām
|
सर्वसंगताभ्यः
sarvasaṁgatābhyaḥ
|
Ablative |
सर्वसंगतायाः
sarvasaṁgatāyāḥ
|
सर्वसंगताभ्याम्
sarvasaṁgatābhyām
|
सर्वसंगताभ्यः
sarvasaṁgatābhyaḥ
|
Genitive |
सर्वसंगतायाः
sarvasaṁgatāyāḥ
|
सर्वसंगतयोः
sarvasaṁgatayoḥ
|
सर्वसंगतानाम्
sarvasaṁgatānām
|
Locative |
सर्वसंगतायाम्
sarvasaṁgatāyām
|
सर्वसंगतयोः
sarvasaṁgatayoḥ
|
सर्वसंगतासु
sarvasaṁgatāsu
|