Sanskrit tools

Sanskrit declension


Declension of सर्वसंगता sarvasaṁgatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसंगता sarvasaṁgatā
सर्वसंगते sarvasaṁgate
सर्वसंगताः sarvasaṁgatāḥ
Vocative सर्वसंगते sarvasaṁgate
सर्वसंगते sarvasaṁgate
सर्वसंगताः sarvasaṁgatāḥ
Accusative सर्वसंगताम् sarvasaṁgatām
सर्वसंगते sarvasaṁgate
सर्वसंगताः sarvasaṁgatāḥ
Instrumental सर्वसंगतया sarvasaṁgatayā
सर्वसंगताभ्याम् sarvasaṁgatābhyām
सर्वसंगताभिः sarvasaṁgatābhiḥ
Dative सर्वसंगतायै sarvasaṁgatāyai
सर्वसंगताभ्याम् sarvasaṁgatābhyām
सर्वसंगताभ्यः sarvasaṁgatābhyaḥ
Ablative सर्वसंगतायाः sarvasaṁgatāyāḥ
सर्वसंगताभ्याम् sarvasaṁgatābhyām
सर्वसंगताभ्यः sarvasaṁgatābhyaḥ
Genitive सर्वसंगतायाः sarvasaṁgatāyāḥ
सर्वसंगतयोः sarvasaṁgatayoḥ
सर्वसंगतानाम् sarvasaṁgatānām
Locative सर्वसंगतायाम् sarvasaṁgatāyām
सर्वसंगतयोः sarvasaṁgatayoḥ
सर्वसंगतासु sarvasaṁgatāsu