Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वसंगता sarvasaṁgatā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वसंगता sarvasaṁgatā
सर्वसंगते sarvasaṁgate
सर्वसंगताः sarvasaṁgatāḥ
Vocativo सर्वसंगते sarvasaṁgate
सर्वसंगते sarvasaṁgate
सर्वसंगताः sarvasaṁgatāḥ
Acusativo सर्वसंगताम् sarvasaṁgatām
सर्वसंगते sarvasaṁgate
सर्वसंगताः sarvasaṁgatāḥ
Instrumental सर्वसंगतया sarvasaṁgatayā
सर्वसंगताभ्याम् sarvasaṁgatābhyām
सर्वसंगताभिः sarvasaṁgatābhiḥ
Dativo सर्वसंगतायै sarvasaṁgatāyai
सर्वसंगताभ्याम् sarvasaṁgatābhyām
सर्वसंगताभ्यः sarvasaṁgatābhyaḥ
Ablativo सर्वसंगतायाः sarvasaṁgatāyāḥ
सर्वसंगताभ्याम् sarvasaṁgatābhyām
सर्वसंगताभ्यः sarvasaṁgatābhyaḥ
Genitivo सर्वसंगतायाः sarvasaṁgatāyāḥ
सर्वसंगतयोः sarvasaṁgatayoḥ
सर्वसंगतानाम् sarvasaṁgatānām
Locativo सर्वसंगतायाम् sarvasaṁgatāyām
सर्वसंगतयोः sarvasaṁgatayoḥ
सर्वसंगतासु sarvasaṁgatāsu