| Singular | Dual | Plural |
Nominativo |
सर्वसंगता
sarvasaṁgatā
|
सर्वसंगते
sarvasaṁgate
|
सर्वसंगताः
sarvasaṁgatāḥ
|
Vocativo |
सर्वसंगते
sarvasaṁgate
|
सर्वसंगते
sarvasaṁgate
|
सर्वसंगताः
sarvasaṁgatāḥ
|
Acusativo |
सर्वसंगताम्
sarvasaṁgatām
|
सर्वसंगते
sarvasaṁgate
|
सर्वसंगताः
sarvasaṁgatāḥ
|
Instrumental |
सर्वसंगतया
sarvasaṁgatayā
|
सर्वसंगताभ्याम्
sarvasaṁgatābhyām
|
सर्वसंगताभिः
sarvasaṁgatābhiḥ
|
Dativo |
सर्वसंगतायै
sarvasaṁgatāyai
|
सर्वसंगताभ्याम्
sarvasaṁgatābhyām
|
सर्वसंगताभ्यः
sarvasaṁgatābhyaḥ
|
Ablativo |
सर्वसंगतायाः
sarvasaṁgatāyāḥ
|
सर्वसंगताभ्याम्
sarvasaṁgatābhyām
|
सर्वसंगताभ्यः
sarvasaṁgatābhyaḥ
|
Genitivo |
सर्वसंगतायाः
sarvasaṁgatāyāḥ
|
सर्वसंगतयोः
sarvasaṁgatayoḥ
|
सर्वसंगतानाम्
sarvasaṁgatānām
|
Locativo |
सर्वसंगतायाम्
sarvasaṁgatāyām
|
सर्वसंगतयोः
sarvasaṁgatayoḥ
|
सर्वसंगतासु
sarvasaṁgatāsu
|