Sanskrit tools

Sanskrit declension


Declension of सर्वसंगत sarvasaṁgata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसंगतम् sarvasaṁgatam
सर्वसंगते sarvasaṁgate
सर्वसंगतानि sarvasaṁgatāni
Vocative सर्वसंगत sarvasaṁgata
सर्वसंगते sarvasaṁgate
सर्वसंगतानि sarvasaṁgatāni
Accusative सर्वसंगतम् sarvasaṁgatam
सर्वसंगते sarvasaṁgate
सर्वसंगतानि sarvasaṁgatāni
Instrumental सर्वसंगतेन sarvasaṁgatena
सर्वसंगताभ्याम् sarvasaṁgatābhyām
सर्वसंगतैः sarvasaṁgataiḥ
Dative सर्वसंगताय sarvasaṁgatāya
सर्वसंगताभ्याम् sarvasaṁgatābhyām
सर्वसंगतेभ्यः sarvasaṁgatebhyaḥ
Ablative सर्वसंगतात् sarvasaṁgatāt
सर्वसंगताभ्याम् sarvasaṁgatābhyām
सर्वसंगतेभ्यः sarvasaṁgatebhyaḥ
Genitive सर्वसंगतस्य sarvasaṁgatasya
सर्वसंगतयोः sarvasaṁgatayoḥ
सर्वसंगतानाम् sarvasaṁgatānām
Locative सर्वसंगते sarvasaṁgate
सर्वसंगतयोः sarvasaṁgatayoḥ
सर्वसंगतेषु sarvasaṁgateṣu