| Singular | Dual | Plural |
Nominative |
सर्वसंगतम्
sarvasaṁgatam
|
सर्वसंगते
sarvasaṁgate
|
सर्वसंगतानि
sarvasaṁgatāni
|
Vocative |
सर्वसंगत
sarvasaṁgata
|
सर्वसंगते
sarvasaṁgate
|
सर्वसंगतानि
sarvasaṁgatāni
|
Accusative |
सर्वसंगतम्
sarvasaṁgatam
|
सर्वसंगते
sarvasaṁgate
|
सर्वसंगतानि
sarvasaṁgatāni
|
Instrumental |
सर्वसंगतेन
sarvasaṁgatena
|
सर्वसंगताभ्याम्
sarvasaṁgatābhyām
|
सर्वसंगतैः
sarvasaṁgataiḥ
|
Dative |
सर्वसंगताय
sarvasaṁgatāya
|
सर्वसंगताभ्याम्
sarvasaṁgatābhyām
|
सर्वसंगतेभ्यः
sarvasaṁgatebhyaḥ
|
Ablative |
सर्वसंगतात्
sarvasaṁgatāt
|
सर्वसंगताभ्याम्
sarvasaṁgatābhyām
|
सर्वसंगतेभ्यः
sarvasaṁgatebhyaḥ
|
Genitive |
सर्वसंगतस्य
sarvasaṁgatasya
|
सर्वसंगतयोः
sarvasaṁgatayoḥ
|
सर्वसंगतानाम्
sarvasaṁgatānām
|
Locative |
सर्वसंगते
sarvasaṁgate
|
सर्वसंगतयोः
sarvasaṁgatayoḥ
|
सर्वसंगतेषु
sarvasaṁgateṣu
|