Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वसंगत sarvasaṁgata, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वसंगतम् sarvasaṁgatam
सर्वसंगते sarvasaṁgate
सर्वसंगतानि sarvasaṁgatāni
Vocativo सर्वसंगत sarvasaṁgata
सर्वसंगते sarvasaṁgate
सर्वसंगतानि sarvasaṁgatāni
Acusativo सर्वसंगतम् sarvasaṁgatam
सर्वसंगते sarvasaṁgate
सर्वसंगतानि sarvasaṁgatāni
Instrumental सर्वसंगतेन sarvasaṁgatena
सर्वसंगताभ्याम् sarvasaṁgatābhyām
सर्वसंगतैः sarvasaṁgataiḥ
Dativo सर्वसंगताय sarvasaṁgatāya
सर्वसंगताभ्याम् sarvasaṁgatābhyām
सर्वसंगतेभ्यः sarvasaṁgatebhyaḥ
Ablativo सर्वसंगतात् sarvasaṁgatāt
सर्वसंगताभ्याम् sarvasaṁgatābhyām
सर्वसंगतेभ्यः sarvasaṁgatebhyaḥ
Genitivo सर्वसंगतस्य sarvasaṁgatasya
सर्वसंगतयोः sarvasaṁgatayoḥ
सर्वसंगतानाम् sarvasaṁgatānām
Locativo सर्वसंगते sarvasaṁgate
सर्वसंगतयोः sarvasaṁgatayoḥ
सर्वसंगतेषु sarvasaṁgateṣu