| Singular | Dual | Plural |
Nominative |
सर्वसङ्गा
sarvasaṅgā
|
सर्वसङ्गे
sarvasaṅge
|
सर्वसङ्गाः
sarvasaṅgāḥ
|
Vocative |
सर्वसङ्गे
sarvasaṅge
|
सर्वसङ्गे
sarvasaṅge
|
सर्वसङ्गाः
sarvasaṅgāḥ
|
Accusative |
सर्वसङ्गाम्
sarvasaṅgām
|
सर्वसङ्गे
sarvasaṅge
|
सर्वसङ्गाः
sarvasaṅgāḥ
|
Instrumental |
सर्वसङ्गया
sarvasaṅgayā
|
सर्वसङ्गाभ्याम्
sarvasaṅgābhyām
|
सर्वसङ्गाभिः
sarvasaṅgābhiḥ
|
Dative |
सर्वसङ्गायै
sarvasaṅgāyai
|
सर्वसङ्गाभ्याम्
sarvasaṅgābhyām
|
सर्वसङ्गाभ्यः
sarvasaṅgābhyaḥ
|
Ablative |
सर्वसङ्गायाः
sarvasaṅgāyāḥ
|
सर्वसङ्गाभ्याम्
sarvasaṅgābhyām
|
सर्वसङ्गाभ्यः
sarvasaṅgābhyaḥ
|
Genitive |
सर्वसङ्गायाः
sarvasaṅgāyāḥ
|
सर्वसङ्गयोः
sarvasaṅgayoḥ
|
सर्वसङ्गानाम्
sarvasaṅgānām
|
Locative |
सर्वसङ्गायाम्
sarvasaṅgāyām
|
सर्वसङ्गयोः
sarvasaṅgayoḥ
|
सर्वसङ्गासु
sarvasaṅgāsu
|