Sanskrit tools

Sanskrit declension


Declension of सर्वसङ्गा sarvasaṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसङ्गा sarvasaṅgā
सर्वसङ्गे sarvasaṅge
सर्वसङ्गाः sarvasaṅgāḥ
Vocative सर्वसङ्गे sarvasaṅge
सर्वसङ्गे sarvasaṅge
सर्वसङ्गाः sarvasaṅgāḥ
Accusative सर्वसङ्गाम् sarvasaṅgām
सर्वसङ्गे sarvasaṅge
सर्वसङ्गाः sarvasaṅgāḥ
Instrumental सर्वसङ्गया sarvasaṅgayā
सर्वसङ्गाभ्याम् sarvasaṅgābhyām
सर्वसङ्गाभिः sarvasaṅgābhiḥ
Dative सर्वसङ्गायै sarvasaṅgāyai
सर्वसङ्गाभ्याम् sarvasaṅgābhyām
सर्वसङ्गाभ्यः sarvasaṅgābhyaḥ
Ablative सर्वसङ्गायाः sarvasaṅgāyāḥ
सर्वसङ्गाभ्याम् sarvasaṅgābhyām
सर्वसङ्गाभ्यः sarvasaṅgābhyaḥ
Genitive सर्वसङ्गायाः sarvasaṅgāyāḥ
सर्वसङ्गयोः sarvasaṅgayoḥ
सर्वसङ्गानाम् sarvasaṅgānām
Locative सर्वसङ्गायाम् sarvasaṅgāyām
सर्वसङ्गयोः sarvasaṅgayoḥ
सर्वसङ्गासु sarvasaṅgāsu