Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वसङ्गा sarvasaṅgā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वसङ्गा sarvasaṅgā
सर्वसङ्गे sarvasaṅge
सर्वसङ्गाः sarvasaṅgāḥ
Vocativo सर्वसङ्गे sarvasaṅge
सर्वसङ्गे sarvasaṅge
सर्वसङ्गाः sarvasaṅgāḥ
Acusativo सर्वसङ्गाम् sarvasaṅgām
सर्वसङ्गे sarvasaṅge
सर्वसङ्गाः sarvasaṅgāḥ
Instrumental सर्वसङ्गया sarvasaṅgayā
सर्वसङ्गाभ्याम् sarvasaṅgābhyām
सर्वसङ्गाभिः sarvasaṅgābhiḥ
Dativo सर्वसङ्गायै sarvasaṅgāyai
सर्वसङ्गाभ्याम् sarvasaṅgābhyām
सर्वसङ्गाभ्यः sarvasaṅgābhyaḥ
Ablativo सर्वसङ्गायाः sarvasaṅgāyāḥ
सर्वसङ्गाभ्याम् sarvasaṅgābhyām
सर्वसङ्गाभ्यः sarvasaṅgābhyaḥ
Genitivo सर्वसङ्गायाः sarvasaṅgāyāḥ
सर्वसङ्गयोः sarvasaṅgayoḥ
सर्वसङ्गानाम् sarvasaṅgānām
Locativo सर्वसङ्गायाम् sarvasaṅgāyām
सर्वसङ्गयोः sarvasaṅgayoḥ
सर्वसङ्गासु sarvasaṅgāsu