Sanskrit tools

Sanskrit declension


Declension of सर्वसंज्ञा sarvasaṁjñā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसंज्ञाः sarvasaṁjñāḥ
सर्वसंज्ञौ sarvasaṁjñau
सर्वसंज्ञाः sarvasaṁjñāḥ
Vocative सर्वसंज्ञाः sarvasaṁjñāḥ
सर्वसंज्ञौ sarvasaṁjñau
सर्वसंज्ञाः sarvasaṁjñāḥ
Accusative सर्वसंज्ञाम् sarvasaṁjñām
सर्वसंज्ञौ sarvasaṁjñau
सर्वसंज्ञः sarvasaṁjñaḥ
Instrumental सर्वसंज्ञा sarvasaṁjñā
सर्वसंज्ञाभ्याम् sarvasaṁjñābhyām
सर्वसंज्ञाभिः sarvasaṁjñābhiḥ
Dative सर्वसंज्ञे sarvasaṁjñe
सर्वसंज्ञाभ्याम् sarvasaṁjñābhyām
सर्वसंज्ञाभ्यः sarvasaṁjñābhyaḥ
Ablative सर्वसंज्ञः sarvasaṁjñaḥ
सर्वसंज्ञाभ्याम् sarvasaṁjñābhyām
सर्वसंज्ञाभ्यः sarvasaṁjñābhyaḥ
Genitive सर्वसंज्ञः sarvasaṁjñaḥ
सर्वसंज्ञोः sarvasaṁjñoḥ
सर्वसंज्ञाम् sarvasaṁjñām
Locative सर्वसंज्ञि sarvasaṁjñi
सर्वसंज्ञोः sarvasaṁjñoḥ
सर्वसंज्ञासु sarvasaṁjñāsu