| Singular | Dual | Plural |
Nominativo |
सर्वसंज्ञाः
sarvasaṁjñāḥ
|
सर्वसंज्ञौ
sarvasaṁjñau
|
सर्वसंज्ञाः
sarvasaṁjñāḥ
|
Vocativo |
सर्वसंज्ञाः
sarvasaṁjñāḥ
|
सर्वसंज्ञौ
sarvasaṁjñau
|
सर्वसंज्ञाः
sarvasaṁjñāḥ
|
Acusativo |
सर्वसंज्ञाम्
sarvasaṁjñām
|
सर्वसंज्ञौ
sarvasaṁjñau
|
सर्वसंज्ञः
sarvasaṁjñaḥ
|
Instrumental |
सर्वसंज्ञा
sarvasaṁjñā
|
सर्वसंज्ञाभ्याम्
sarvasaṁjñābhyām
|
सर्वसंज्ञाभिः
sarvasaṁjñābhiḥ
|
Dativo |
सर्वसंज्ञे
sarvasaṁjñe
|
सर्वसंज्ञाभ्याम्
sarvasaṁjñābhyām
|
सर्वसंज्ञाभ्यः
sarvasaṁjñābhyaḥ
|
Ablativo |
सर्वसंज्ञः
sarvasaṁjñaḥ
|
सर्वसंज्ञाभ्याम्
sarvasaṁjñābhyām
|
सर्वसंज्ञाभ्यः
sarvasaṁjñābhyaḥ
|
Genitivo |
सर्वसंज्ञः
sarvasaṁjñaḥ
|
सर्वसंज्ञोः
sarvasaṁjñoḥ
|
सर्वसंज्ञाम्
sarvasaṁjñām
|
Locativo |
सर्वसंज्ञि
sarvasaṁjñi
|
सर्वसंज्ञोः
sarvasaṁjñoḥ
|
सर्वसंज्ञासु
sarvasaṁjñāsu
|