Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वसंज्ञा sarvasaṁjñā, f.

Referência(s) (em inglês): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वसंज्ञाः sarvasaṁjñāḥ
सर्वसंज्ञौ sarvasaṁjñau
सर्वसंज्ञाः sarvasaṁjñāḥ
Vocativo सर्वसंज्ञाः sarvasaṁjñāḥ
सर्वसंज्ञौ sarvasaṁjñau
सर्वसंज्ञाः sarvasaṁjñāḥ
Acusativo सर्वसंज्ञाम् sarvasaṁjñām
सर्वसंज्ञौ sarvasaṁjñau
सर्वसंज्ञः sarvasaṁjñaḥ
Instrumental सर्वसंज्ञा sarvasaṁjñā
सर्वसंज्ञाभ्याम् sarvasaṁjñābhyām
सर्वसंज्ञाभिः sarvasaṁjñābhiḥ
Dativo सर्वसंज्ञे sarvasaṁjñe
सर्वसंज्ञाभ्याम् sarvasaṁjñābhyām
सर्वसंज्ञाभ्यः sarvasaṁjñābhyaḥ
Ablativo सर्वसंज्ञः sarvasaṁjñaḥ
सर्वसंज्ञाभ्याम् sarvasaṁjñābhyām
सर्वसंज्ञाभ्यः sarvasaṁjñābhyaḥ
Genitivo सर्वसंज्ञः sarvasaṁjñaḥ
सर्वसंज्ञोः sarvasaṁjñoḥ
सर्वसंज्ञाम् sarvasaṁjñām
Locativo सर्वसंज्ञि sarvasaṁjñi
सर्वसंज्ञोः sarvasaṁjñoḥ
सर्वसंज्ञासु sarvasaṁjñāsu