Sanskrit tools

Sanskrit declension


Declension of सर्वसत्त्वत्रातृ sarvasattvatrātṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative सर्वसत्त्वत्राता sarvasattvatrātā
सर्वसत्त्वत्रातारौ sarvasattvatrātārau
सर्वसत्त्वत्रातारः sarvasattvatrātāraḥ
Vocative सर्वसत्त्वत्रातः sarvasattvatrātaḥ
सर्वसत्त्वत्रातारौ sarvasattvatrātārau
सर्वसत्त्वत्रातारः sarvasattvatrātāraḥ
Accusative सर्वसत्त्वत्रातारम् sarvasattvatrātāram
सर्वसत्त्वत्रातारौ sarvasattvatrātārau
सर्वसत्त्वत्रातॄन् sarvasattvatrātṝn
Instrumental सर्वसत्त्वत्रात्रा sarvasattvatrātrā
सर्वसत्त्वत्रातृभ्याम् sarvasattvatrātṛbhyām
सर्वसत्त्वत्रातृभिः sarvasattvatrātṛbhiḥ
Dative सर्वसत्त्वत्रात्रे sarvasattvatrātre
सर्वसत्त्वत्रातृभ्याम् sarvasattvatrātṛbhyām
सर्वसत्त्वत्रातृभ्यः sarvasattvatrātṛbhyaḥ
Ablative सर्वसत्त्वत्रातुः sarvasattvatrātuḥ
सर्वसत्त्वत्रातृभ्याम् sarvasattvatrātṛbhyām
सर्वसत्त्वत्रातृभ्यः sarvasattvatrātṛbhyaḥ
Genitive सर्वसत्त्वत्रातुः sarvasattvatrātuḥ
सर्वसत्त्वत्रात्रोः sarvasattvatrātroḥ
सर्वसत्त्वत्रातॄणाम् sarvasattvatrātṝṇām
Locative सर्वसत्त्वत्रातरि sarvasattvatrātari
सर्वसत्त्वत्रात्रोः sarvasattvatrātroḥ
सर्वसत्त्वत्रातृषु sarvasattvatrātṛṣu