| Singular | Dual | Plural |
Nominativo |
सर्वसत्त्वत्राता
sarvasattvatrātā
|
सर्वसत्त्वत्रातारौ
sarvasattvatrātārau
|
सर्वसत्त्वत्रातारः
sarvasattvatrātāraḥ
|
Vocativo |
सर्वसत्त्वत्रातः
sarvasattvatrātaḥ
|
सर्वसत्त्वत्रातारौ
sarvasattvatrātārau
|
सर्वसत्त्वत्रातारः
sarvasattvatrātāraḥ
|
Acusativo |
सर्वसत्त्वत्रातारम्
sarvasattvatrātāram
|
सर्वसत्त्वत्रातारौ
sarvasattvatrātārau
|
सर्वसत्त्वत्रातॄन्
sarvasattvatrātṝn
|
Instrumental |
सर्वसत्त्वत्रात्रा
sarvasattvatrātrā
|
सर्वसत्त्वत्रातृभ्याम्
sarvasattvatrātṛbhyām
|
सर्वसत्त्वत्रातृभिः
sarvasattvatrātṛbhiḥ
|
Dativo |
सर्वसत्त्वत्रात्रे
sarvasattvatrātre
|
सर्वसत्त्वत्रातृभ्याम्
sarvasattvatrātṛbhyām
|
सर्वसत्त्वत्रातृभ्यः
sarvasattvatrātṛbhyaḥ
|
Ablativo |
सर्वसत्त्वत्रातुः
sarvasattvatrātuḥ
|
सर्वसत्त्वत्रातृभ्याम्
sarvasattvatrātṛbhyām
|
सर्वसत्त्वत्रातृभ्यः
sarvasattvatrātṛbhyaḥ
|
Genitivo |
सर्वसत्त्वत्रातुः
sarvasattvatrātuḥ
|
सर्वसत्त्वत्रात्रोः
sarvasattvatrātroḥ
|
सर्वसत्त्वत्रातॄणाम्
sarvasattvatrātṝṇām
|
Locativo |
सर्वसत्त्वत्रातरि
sarvasattvatrātari
|
सर्वसत्त्वत्रात्रोः
sarvasattvatrātroḥ
|
सर्वसत्त्वत्रातृषु
sarvasattvatrātṛṣu
|