Sanskrit tools

Sanskrit declension


Declension of सर्वसत्त्वप्रियदर्शन sarvasattvapriyadarśana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसत्त्वप्रियदर्शनः sarvasattvapriyadarśanaḥ
सर्वसत्त्वप्रियदर्शनौ sarvasattvapriyadarśanau
सर्वसत्त्वप्रियदर्शनाः sarvasattvapriyadarśanāḥ
Vocative सर्वसत्त्वप्रियदर्शन sarvasattvapriyadarśana
सर्वसत्त्वप्रियदर्शनौ sarvasattvapriyadarśanau
सर्वसत्त्वप्रियदर्शनाः sarvasattvapriyadarśanāḥ
Accusative सर्वसत्त्वप्रियदर्शनम् sarvasattvapriyadarśanam
सर्वसत्त्वप्रियदर्शनौ sarvasattvapriyadarśanau
सर्वसत्त्वप्रियदर्शनान् sarvasattvapriyadarśanān
Instrumental सर्वसत्त्वप्रियदर्शनेन sarvasattvapriyadarśanena
सर्वसत्त्वप्रियदर्शनाभ्याम् sarvasattvapriyadarśanābhyām
सर्वसत्त्वप्रियदर्शनैः sarvasattvapriyadarśanaiḥ
Dative सर्वसत्त्वप्रियदर्शनाय sarvasattvapriyadarśanāya
सर्वसत्त्वप्रियदर्शनाभ्याम् sarvasattvapriyadarśanābhyām
सर्वसत्त्वप्रियदर्शनेभ्यः sarvasattvapriyadarśanebhyaḥ
Ablative सर्वसत्त्वप्रियदर्शनात् sarvasattvapriyadarśanāt
सर्वसत्त्वप्रियदर्शनाभ्याम् sarvasattvapriyadarśanābhyām
सर्वसत्त्वप्रियदर्शनेभ्यः sarvasattvapriyadarśanebhyaḥ
Genitive सर्वसत्त्वप्रियदर्शनस्य sarvasattvapriyadarśanasya
सर्वसत्त्वप्रियदर्शनयोः sarvasattvapriyadarśanayoḥ
सर्वसत्त्वप्रियदर्शनानाम् sarvasattvapriyadarśanānām
Locative सर्वसत्त्वप्रियदर्शने sarvasattvapriyadarśane
सर्वसत्त्वप्रियदर्शनयोः sarvasattvapriyadarśanayoḥ
सर्वसत्त्वप्रियदर्शनेषु sarvasattvapriyadarśaneṣu