| Singular | Dual | Plural |
Nominativo |
सर्वसत्त्वप्रियदर्शनः
sarvasattvapriyadarśanaḥ
|
सर्वसत्त्वप्रियदर्शनौ
sarvasattvapriyadarśanau
|
सर्वसत्त्वप्रियदर्शनाः
sarvasattvapriyadarśanāḥ
|
Vocativo |
सर्वसत्त्वप्रियदर्शन
sarvasattvapriyadarśana
|
सर्वसत्त्वप्रियदर्शनौ
sarvasattvapriyadarśanau
|
सर्वसत्त्वप्रियदर्शनाः
sarvasattvapriyadarśanāḥ
|
Acusativo |
सर्वसत्त्वप्रियदर्शनम्
sarvasattvapriyadarśanam
|
सर्वसत्त्वप्रियदर्शनौ
sarvasattvapriyadarśanau
|
सर्वसत्त्वप्रियदर्शनान्
sarvasattvapriyadarśanān
|
Instrumental |
सर्वसत्त्वप्रियदर्शनेन
sarvasattvapriyadarśanena
|
सर्वसत्त्वप्रियदर्शनाभ्याम्
sarvasattvapriyadarśanābhyām
|
सर्वसत्त्वप्रियदर्शनैः
sarvasattvapriyadarśanaiḥ
|
Dativo |
सर्वसत्त्वप्रियदर्शनाय
sarvasattvapriyadarśanāya
|
सर्वसत्त्वप्रियदर्शनाभ्याम्
sarvasattvapriyadarśanābhyām
|
सर्वसत्त्वप्रियदर्शनेभ्यः
sarvasattvapriyadarśanebhyaḥ
|
Ablativo |
सर्वसत्त्वप्रियदर्शनात्
sarvasattvapriyadarśanāt
|
सर्वसत्त्वप्रियदर्शनाभ्याम्
sarvasattvapriyadarśanābhyām
|
सर्वसत्त्वप्रियदर्शनेभ्यः
sarvasattvapriyadarśanebhyaḥ
|
Genitivo |
सर्वसत्त्वप्रियदर्शनस्य
sarvasattvapriyadarśanasya
|
सर्वसत्त्वप्रियदर्शनयोः
sarvasattvapriyadarśanayoḥ
|
सर्वसत्त्वप्रियदर्शनानाम्
sarvasattvapriyadarśanānām
|
Locativo |
सर्वसत्त्वप्रियदर्शने
sarvasattvapriyadarśane
|
सर्वसत्त्वप्रियदर्शनयोः
sarvasattvapriyadarśanayoḥ
|
सर्वसत्त्वप्रियदर्शनेषु
sarvasattvapriyadarśaneṣu
|