Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वसत्त्वप्रियदर्शन sarvasattvapriyadarśana, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वसत्त्वप्रियदर्शनः sarvasattvapriyadarśanaḥ
सर्वसत्त्वप्रियदर्शनौ sarvasattvapriyadarśanau
सर्वसत्त्वप्रियदर्शनाः sarvasattvapriyadarśanāḥ
Vocativo सर्वसत्त्वप्रियदर्शन sarvasattvapriyadarśana
सर्वसत्त्वप्रियदर्शनौ sarvasattvapriyadarśanau
सर्वसत्त्वप्रियदर्शनाः sarvasattvapriyadarśanāḥ
Acusativo सर्वसत्त्वप्रियदर्शनम् sarvasattvapriyadarśanam
सर्वसत्त्वप्रियदर्शनौ sarvasattvapriyadarśanau
सर्वसत्त्वप्रियदर्शनान् sarvasattvapriyadarśanān
Instrumental सर्वसत्त्वप्रियदर्शनेन sarvasattvapriyadarśanena
सर्वसत्त्वप्रियदर्शनाभ्याम् sarvasattvapriyadarśanābhyām
सर्वसत्त्वप्रियदर्शनैः sarvasattvapriyadarśanaiḥ
Dativo सर्वसत्त्वप्रियदर्शनाय sarvasattvapriyadarśanāya
सर्वसत्त्वप्रियदर्शनाभ्याम् sarvasattvapriyadarśanābhyām
सर्वसत्त्वप्रियदर्शनेभ्यः sarvasattvapriyadarśanebhyaḥ
Ablativo सर्वसत्त्वप्रियदर्शनात् sarvasattvapriyadarśanāt
सर्वसत्त्वप्रियदर्शनाभ्याम् sarvasattvapriyadarśanābhyām
सर्वसत्त्वप्रियदर्शनेभ्यः sarvasattvapriyadarśanebhyaḥ
Genitivo सर्वसत्त्वप्रियदर्शनस्य sarvasattvapriyadarśanasya
सर्वसत्त्वप्रियदर्शनयोः sarvasattvapriyadarśanayoḥ
सर्वसत्त्वप्रियदर्शनानाम् sarvasattvapriyadarśanānām
Locativo सर्वसत्त्वप्रियदर्शने sarvasattvapriyadarśane
सर्वसत्त्वप्रियदर्शनयोः sarvasattvapriyadarśanayoḥ
सर्वसत्त्वप्रियदर्शनेषु sarvasattvapriyadarśaneṣu