Sanskrit tools

Sanskrit declension


Declension of सर्वसत्त्वौजोहारी sarvasattvaujohārī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वसत्त्वौजोहारी sarvasattvaujohārī
सर्वसत्त्वौजोहार्यौ sarvasattvaujohāryau
सर्वसत्त्वौजोहार्यः sarvasattvaujohāryaḥ
Vocative सर्वसत्त्वौजोहारि sarvasattvaujohāri
सर्वसत्त्वौजोहार्यौ sarvasattvaujohāryau
सर्वसत्त्वौजोहार्यः sarvasattvaujohāryaḥ
Accusative सर्वसत्त्वौजोहारीम् sarvasattvaujohārīm
सर्वसत्त्वौजोहार्यौ sarvasattvaujohāryau
सर्वसत्त्वौजोहारीः sarvasattvaujohārīḥ
Instrumental सर्वसत्त्वौजोहार्या sarvasattvaujohāryā
सर्वसत्त्वौजोहारीभ्याम् sarvasattvaujohārībhyām
सर्वसत्त्वौजोहारीभिः sarvasattvaujohārībhiḥ
Dative सर्वसत्त्वौजोहार्यै sarvasattvaujohāryai
सर्वसत्त्वौजोहारीभ्याम् sarvasattvaujohārībhyām
सर्वसत्त्वौजोहारीभ्यः sarvasattvaujohārībhyaḥ
Ablative सर्वसत्त्वौजोहार्याः sarvasattvaujohāryāḥ
सर्वसत्त्वौजोहारीभ्याम् sarvasattvaujohārībhyām
सर्वसत्त्वौजोहारीभ्यः sarvasattvaujohārībhyaḥ
Genitive सर्वसत्त्वौजोहार्याः sarvasattvaujohāryāḥ
सर्वसत्त्वौजोहार्योः sarvasattvaujohāryoḥ
सर्वसत्त्वौजोहारीणाम् sarvasattvaujohārīṇām
Locative सर्वसत्त्वौजोहार्याम् sarvasattvaujohāryām
सर्वसत्त्वौजोहार्योः sarvasattvaujohāryoḥ
सर्वसत्त्वौजोहारीषु sarvasattvaujohārīṣu