Sanskrit tools

Sanskrit declension


Declension of सर्वसंनहनार्थक sarvasaṁnahanārthaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसंनहनार्थकः sarvasaṁnahanārthakaḥ
सर्वसंनहनार्थकौ sarvasaṁnahanārthakau
सर्वसंनहनार्थकाः sarvasaṁnahanārthakāḥ
Vocative सर्वसंनहनार्थक sarvasaṁnahanārthaka
सर्वसंनहनार्थकौ sarvasaṁnahanārthakau
सर्वसंनहनार्थकाः sarvasaṁnahanārthakāḥ
Accusative सर्वसंनहनार्थकम् sarvasaṁnahanārthakam
सर्वसंनहनार्थकौ sarvasaṁnahanārthakau
सर्वसंनहनार्थकान् sarvasaṁnahanārthakān
Instrumental सर्वसंनहनार्थकेन sarvasaṁnahanārthakena
सर्वसंनहनार्थकाभ्याम् sarvasaṁnahanārthakābhyām
सर्वसंनहनार्थकैः sarvasaṁnahanārthakaiḥ
Dative सर्वसंनहनार्थकाय sarvasaṁnahanārthakāya
सर्वसंनहनार्थकाभ्याम् sarvasaṁnahanārthakābhyām
सर्वसंनहनार्थकेभ्यः sarvasaṁnahanārthakebhyaḥ
Ablative सर्वसंनहनार्थकात् sarvasaṁnahanārthakāt
सर्वसंनहनार्थकाभ्याम् sarvasaṁnahanārthakābhyām
सर्वसंनहनार्थकेभ्यः sarvasaṁnahanārthakebhyaḥ
Genitive सर्वसंनहनार्थकस्य sarvasaṁnahanārthakasya
सर्वसंनहनार्थकयोः sarvasaṁnahanārthakayoḥ
सर्वसंनहनार्थकानाम् sarvasaṁnahanārthakānām
Locative सर्वसंनहनार्थके sarvasaṁnahanārthake
सर्वसंनहनार्थकयोः sarvasaṁnahanārthakayoḥ
सर्वसंनहनार्थकेषु sarvasaṁnahanārthakeṣu