| Singular | Dual | Plural |
Nominativo |
सर्वसंनहनार्थकः
sarvasaṁnahanārthakaḥ
|
सर्वसंनहनार्थकौ
sarvasaṁnahanārthakau
|
सर्वसंनहनार्थकाः
sarvasaṁnahanārthakāḥ
|
Vocativo |
सर्वसंनहनार्थक
sarvasaṁnahanārthaka
|
सर्वसंनहनार्थकौ
sarvasaṁnahanārthakau
|
सर्वसंनहनार्थकाः
sarvasaṁnahanārthakāḥ
|
Acusativo |
सर्वसंनहनार्थकम्
sarvasaṁnahanārthakam
|
सर्वसंनहनार्थकौ
sarvasaṁnahanārthakau
|
सर्वसंनहनार्थकान्
sarvasaṁnahanārthakān
|
Instrumental |
सर्वसंनहनार्थकेन
sarvasaṁnahanārthakena
|
सर्वसंनहनार्थकाभ्याम्
sarvasaṁnahanārthakābhyām
|
सर्वसंनहनार्थकैः
sarvasaṁnahanārthakaiḥ
|
Dativo |
सर्वसंनहनार्थकाय
sarvasaṁnahanārthakāya
|
सर्वसंनहनार्थकाभ्याम्
sarvasaṁnahanārthakābhyām
|
सर्वसंनहनार्थकेभ्यः
sarvasaṁnahanārthakebhyaḥ
|
Ablativo |
सर्वसंनहनार्थकात्
sarvasaṁnahanārthakāt
|
सर्वसंनहनार्थकाभ्याम्
sarvasaṁnahanārthakābhyām
|
सर्वसंनहनार्थकेभ्यः
sarvasaṁnahanārthakebhyaḥ
|
Genitivo |
सर्वसंनहनार्थकस्य
sarvasaṁnahanārthakasya
|
सर्वसंनहनार्थकयोः
sarvasaṁnahanārthakayoḥ
|
सर्वसंनहनार्थकानाम्
sarvasaṁnahanārthakānām
|
Locativo |
सर्वसंनहनार्थके
sarvasaṁnahanārthake
|
सर्वसंनहनार्थकयोः
sarvasaṁnahanārthakayoḥ
|
सर्वसंनहनार्थकेषु
sarvasaṁnahanārthakeṣu
|