Sanskrit tools

Sanskrit declension


Declension of सर्वसमास sarvasamāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसमासः sarvasamāsaḥ
सर्वसमासौ sarvasamāsau
सर्वसमासाः sarvasamāsāḥ
Vocative सर्वसमास sarvasamāsa
सर्वसमासौ sarvasamāsau
सर्वसमासाः sarvasamāsāḥ
Accusative सर्वसमासम् sarvasamāsam
सर्वसमासौ sarvasamāsau
सर्वसमासान् sarvasamāsān
Instrumental सर्वसमासेन sarvasamāsena
सर्वसमासाभ्याम् sarvasamāsābhyām
सर्वसमासैः sarvasamāsaiḥ
Dative सर्वसमासाय sarvasamāsāya
सर्वसमासाभ्याम् sarvasamāsābhyām
सर्वसमासेभ्यः sarvasamāsebhyaḥ
Ablative सर्वसमासात् sarvasamāsāt
सर्वसमासाभ्याम् sarvasamāsābhyām
सर्वसमासेभ्यः sarvasamāsebhyaḥ
Genitive सर्वसमासस्य sarvasamāsasya
सर्वसमासयोः sarvasamāsayoḥ
सर्वसमासानाम् sarvasamāsānām
Locative सर्वसमासे sarvasamāse
सर्वसमासयोः sarvasamāsayoḥ
सर्वसमासेषु sarvasamāseṣu