| Singular | Dual | Plural |
Nominativo |
सर्वसमासः
sarvasamāsaḥ
|
सर्वसमासौ
sarvasamāsau
|
सर्वसमासाः
sarvasamāsāḥ
|
Vocativo |
सर्वसमास
sarvasamāsa
|
सर्वसमासौ
sarvasamāsau
|
सर्वसमासाः
sarvasamāsāḥ
|
Acusativo |
सर्वसमासम्
sarvasamāsam
|
सर्वसमासौ
sarvasamāsau
|
सर्वसमासान्
sarvasamāsān
|
Instrumental |
सर्वसमासेन
sarvasamāsena
|
सर्वसमासाभ्याम्
sarvasamāsābhyām
|
सर्वसमासैः
sarvasamāsaiḥ
|
Dativo |
सर्वसमासाय
sarvasamāsāya
|
सर्वसमासाभ्याम्
sarvasamāsābhyām
|
सर्वसमासेभ्यः
sarvasamāsebhyaḥ
|
Ablativo |
सर्वसमासात्
sarvasamāsāt
|
सर्वसमासाभ्याम्
sarvasamāsābhyām
|
सर्वसमासेभ्यः
sarvasamāsebhyaḥ
|
Genitivo |
सर्वसमासस्य
sarvasamāsasya
|
सर्वसमासयोः
sarvasamāsayoḥ
|
सर्वसमासानाम्
sarvasamāsānām
|
Locativo |
सर्वसमासे
sarvasamāse
|
सर्वसमासयोः
sarvasamāsayoḥ
|
सर्वसमासेषु
sarvasamāseṣu
|