Sanskrit tools

Sanskrit declension


Declension of सर्वसमृद्धा sarvasamṛddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसमृद्धा sarvasamṛddhā
सर्वसमृद्धे sarvasamṛddhe
सर्वसमृद्धाः sarvasamṛddhāḥ
Vocative सर्वसमृद्धे sarvasamṛddhe
सर्वसमृद्धे sarvasamṛddhe
सर्वसमृद्धाः sarvasamṛddhāḥ
Accusative सर्वसमृद्धाम् sarvasamṛddhām
सर्वसमृद्धे sarvasamṛddhe
सर्वसमृद्धाः sarvasamṛddhāḥ
Instrumental सर्वसमृद्धया sarvasamṛddhayā
सर्वसमृद्धाभ्याम् sarvasamṛddhābhyām
सर्वसमृद्धाभिः sarvasamṛddhābhiḥ
Dative सर्वसमृद्धायै sarvasamṛddhāyai
सर्वसमृद्धाभ्याम् sarvasamṛddhābhyām
सर्वसमृद्धाभ्यः sarvasamṛddhābhyaḥ
Ablative सर्वसमृद्धायाः sarvasamṛddhāyāḥ
सर्वसमृद्धाभ्याम् sarvasamṛddhābhyām
सर्वसमृद्धाभ्यः sarvasamṛddhābhyaḥ
Genitive सर्वसमृद्धायाः sarvasamṛddhāyāḥ
सर्वसमृद्धयोः sarvasamṛddhayoḥ
सर्वसमृद्धानाम् sarvasamṛddhānām
Locative सर्वसमृद्धायाम् sarvasamṛddhāyām
सर्वसमृद्धयोः sarvasamṛddhayoḥ
सर्वसमृद्धासु sarvasamṛddhāsu