| Singular | Dual | Plural |
Nominative |
सर्वसमृद्धा
sarvasamṛddhā
|
सर्वसमृद्धे
sarvasamṛddhe
|
सर्वसमृद्धाः
sarvasamṛddhāḥ
|
Vocative |
सर्वसमृद्धे
sarvasamṛddhe
|
सर्वसमृद्धे
sarvasamṛddhe
|
सर्वसमृद्धाः
sarvasamṛddhāḥ
|
Accusative |
सर्वसमृद्धाम्
sarvasamṛddhām
|
सर्वसमृद्धे
sarvasamṛddhe
|
सर्वसमृद्धाः
sarvasamṛddhāḥ
|
Instrumental |
सर्वसमृद्धया
sarvasamṛddhayā
|
सर्वसमृद्धाभ्याम्
sarvasamṛddhābhyām
|
सर्वसमृद्धाभिः
sarvasamṛddhābhiḥ
|
Dative |
सर्वसमृद्धायै
sarvasamṛddhāyai
|
सर्वसमृद्धाभ्याम्
sarvasamṛddhābhyām
|
सर्वसमृद्धाभ्यः
sarvasamṛddhābhyaḥ
|
Ablative |
सर्वसमृद्धायाः
sarvasamṛddhāyāḥ
|
सर्वसमृद्धाभ्याम्
sarvasamṛddhābhyām
|
सर्वसमृद्धाभ्यः
sarvasamṛddhābhyaḥ
|
Genitive |
सर्वसमृद्धायाः
sarvasamṛddhāyāḥ
|
सर्वसमृद्धयोः
sarvasamṛddhayoḥ
|
सर्वसमृद्धानाम्
sarvasamṛddhānām
|
Locative |
सर्वसमृद्धायाम्
sarvasamṛddhāyām
|
सर्वसमृद्धयोः
sarvasamṛddhayoḥ
|
सर्वसमृद्धासु
sarvasamṛddhāsu
|