Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वसमृद्धा sarvasamṛddhā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वसमृद्धा sarvasamṛddhā
सर्वसमृद्धे sarvasamṛddhe
सर्वसमृद्धाः sarvasamṛddhāḥ
Vocativo सर्वसमृद्धे sarvasamṛddhe
सर्वसमृद्धे sarvasamṛddhe
सर्वसमृद्धाः sarvasamṛddhāḥ
Acusativo सर्वसमृद्धाम् sarvasamṛddhām
सर्वसमृद्धे sarvasamṛddhe
सर्वसमृद्धाः sarvasamṛddhāḥ
Instrumental सर्वसमृद्धया sarvasamṛddhayā
सर्वसमृद्धाभ्याम् sarvasamṛddhābhyām
सर्वसमृद्धाभिः sarvasamṛddhābhiḥ
Dativo सर्वसमृद्धायै sarvasamṛddhāyai
सर्वसमृद्धाभ्याम् sarvasamṛddhābhyām
सर्वसमृद्धाभ्यः sarvasamṛddhābhyaḥ
Ablativo सर्वसमृद्धायाः sarvasamṛddhāyāḥ
सर्वसमृद्धाभ्याम् sarvasamṛddhābhyām
सर्वसमृद्धाभ्यः sarvasamṛddhābhyaḥ
Genitivo सर्वसमृद्धायाः sarvasamṛddhāyāḥ
सर्वसमृद्धयोः sarvasamṛddhayoḥ
सर्वसमृद्धानाम् sarvasamṛddhānām
Locativo सर्वसमृद्धायाम् sarvasamṛddhāyām
सर्वसमृद्धयोः sarvasamṛddhayoḥ
सर्वसमृद्धासु sarvasamṛddhāsu