Sanskrit tools

Sanskrit declension


Declension of सर्वसम्पन्ना sarvasampannā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसम्पन्ना sarvasampannā
सर्वसम्पन्ने sarvasampanne
सर्वसम्पन्नाः sarvasampannāḥ
Vocative सर्वसम्पन्ने sarvasampanne
सर्वसम्पन्ने sarvasampanne
सर्वसम्पन्नाः sarvasampannāḥ
Accusative सर्वसम्पन्नाम् sarvasampannām
सर्वसम्पन्ने sarvasampanne
सर्वसम्पन्नाः sarvasampannāḥ
Instrumental सर्वसम्पन्नया sarvasampannayā
सर्वसम्पन्नाभ्याम् sarvasampannābhyām
सर्वसम्पन्नाभिः sarvasampannābhiḥ
Dative सर्वसम्पन्नायै sarvasampannāyai
सर्वसम्पन्नाभ्याम् sarvasampannābhyām
सर्वसम्पन्नाभ्यः sarvasampannābhyaḥ
Ablative सर्वसम्पन्नायाः sarvasampannāyāḥ
सर्वसम्पन्नाभ्याम् sarvasampannābhyām
सर्वसम्पन्नाभ्यः sarvasampannābhyaḥ
Genitive सर्वसम्पन्नायाः sarvasampannāyāḥ
सर्वसम्पन्नयोः sarvasampannayoḥ
सर्वसम्पन्नानाम् sarvasampannānām
Locative सर्वसम्पन्नायाम् sarvasampannāyām
सर्वसम्पन्नयोः sarvasampannayoḥ
सर्वसम्पन्नासु sarvasampannāsu