| Singular | Dual | Plural |
Nominative |
सर्वसम्पन्ना
sarvasampannā
|
सर्वसम्पन्ने
sarvasampanne
|
सर्वसम्पन्नाः
sarvasampannāḥ
|
Vocative |
सर्वसम्पन्ने
sarvasampanne
|
सर्वसम्पन्ने
sarvasampanne
|
सर्वसम्पन्नाः
sarvasampannāḥ
|
Accusative |
सर्वसम्पन्नाम्
sarvasampannām
|
सर्वसम्पन्ने
sarvasampanne
|
सर्वसम्पन्नाः
sarvasampannāḥ
|
Instrumental |
सर्वसम्पन्नया
sarvasampannayā
|
सर्वसम्पन्नाभ्याम्
sarvasampannābhyām
|
सर्वसम्पन्नाभिः
sarvasampannābhiḥ
|
Dative |
सर्वसम्पन्नायै
sarvasampannāyai
|
सर्वसम्पन्नाभ्याम्
sarvasampannābhyām
|
सर्वसम्पन्नाभ्यः
sarvasampannābhyaḥ
|
Ablative |
सर्वसम्पन्नायाः
sarvasampannāyāḥ
|
सर्वसम्पन्नाभ्याम्
sarvasampannābhyām
|
सर्वसम्पन्नाभ्यः
sarvasampannābhyaḥ
|
Genitive |
सर्वसम्पन्नायाः
sarvasampannāyāḥ
|
सर्वसम्पन्नयोः
sarvasampannayoḥ
|
सर्वसम्पन्नानाम्
sarvasampannānām
|
Locative |
सर्वसम्पन्नायाम्
sarvasampannāyām
|
सर्वसम्पन्नयोः
sarvasampannayoḥ
|
सर्वसम्पन्नासु
sarvasampannāsu
|