Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वसम्पन्ना sarvasampannā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वसम्पन्ना sarvasampannā
सर्वसम्पन्ने sarvasampanne
सर्वसम्पन्नाः sarvasampannāḥ
Vocativo सर्वसम्पन्ने sarvasampanne
सर्वसम्पन्ने sarvasampanne
सर्वसम्पन्नाः sarvasampannāḥ
Acusativo सर्वसम्पन्नाम् sarvasampannām
सर्वसम्पन्ने sarvasampanne
सर्वसम्पन्नाः sarvasampannāḥ
Instrumental सर्वसम्पन्नया sarvasampannayā
सर्वसम्पन्नाभ्याम् sarvasampannābhyām
सर्वसम्पन्नाभिः sarvasampannābhiḥ
Dativo सर्वसम्पन्नायै sarvasampannāyai
सर्वसम्पन्नाभ्याम् sarvasampannābhyām
सर्वसम्पन्नाभ्यः sarvasampannābhyaḥ
Ablativo सर्वसम्पन्नायाः sarvasampannāyāḥ
सर्वसम्पन्नाभ्याम् sarvasampannābhyām
सर्वसम्पन्नाभ्यः sarvasampannābhyaḥ
Genitivo सर्वसम्पन्नायाः sarvasampannāyāḥ
सर्वसम्पन्नयोः sarvasampannayoḥ
सर्वसम्पन्नानाम् sarvasampannānām
Locativo सर्वसम्पन्नायाम् sarvasampannāyām
सर्वसम्पन्नयोः sarvasampannayoḥ
सर्वसम्पन्नासु sarvasampannāsu