Sanskrit tools

Sanskrit declension


Declension of सर्वसम्पन्न sarvasampanna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसम्पन्नम् sarvasampannam
सर्वसम्पन्ने sarvasampanne
सर्वसम्पन्नानि sarvasampannāni
Vocative सर्वसम्पन्न sarvasampanna
सर्वसम्पन्ने sarvasampanne
सर्वसम्पन्नानि sarvasampannāni
Accusative सर्वसम्पन्नम् sarvasampannam
सर्वसम्पन्ने sarvasampanne
सर्वसम्पन्नानि sarvasampannāni
Instrumental सर्वसम्पन्नेन sarvasampannena
सर्वसम्पन्नाभ्याम् sarvasampannābhyām
सर्वसम्पन्नैः sarvasampannaiḥ
Dative सर्वसम्पन्नाय sarvasampannāya
सर्वसम्पन्नाभ्याम् sarvasampannābhyām
सर्वसम्पन्नेभ्यः sarvasampannebhyaḥ
Ablative सर्वसम्पन्नात् sarvasampannāt
सर्वसम्पन्नाभ्याम् sarvasampannābhyām
सर्वसम्पन्नेभ्यः sarvasampannebhyaḥ
Genitive सर्वसम्पन्नस्य sarvasampannasya
सर्वसम्पन्नयोः sarvasampannayoḥ
सर्वसम्पन्नानाम् sarvasampannānām
Locative सर्वसम्पन्ने sarvasampanne
सर्वसम्पन्नयोः sarvasampannayoḥ
सर्वसम्पन्नेषु sarvasampanneṣu