Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वसम्पन्न sarvasampanna, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वसम्पन्नम् sarvasampannam
सर्वसम्पन्ने sarvasampanne
सर्वसम्पन्नानि sarvasampannāni
Vocativo सर्वसम्पन्न sarvasampanna
सर्वसम्पन्ने sarvasampanne
सर्वसम्पन्नानि sarvasampannāni
Acusativo सर्वसम्पन्नम् sarvasampannam
सर्वसम्पन्ने sarvasampanne
सर्वसम्पन्नानि sarvasampannāni
Instrumental सर्वसम्पन्नेन sarvasampannena
सर्वसम्पन्नाभ्याम् sarvasampannābhyām
सर्वसम्पन्नैः sarvasampannaiḥ
Dativo सर्वसम्पन्नाय sarvasampannāya
सर्वसम्पन्नाभ्याम् sarvasampannābhyām
सर्वसम्पन्नेभ्यः sarvasampannebhyaḥ
Ablativo सर्वसम्पन्नात् sarvasampannāt
सर्वसम्पन्नाभ्याम् sarvasampannābhyām
सर्वसम्पन्नेभ्यः sarvasampannebhyaḥ
Genitivo सर्वसम्पन्नस्य sarvasampannasya
सर्वसम्पन्नयोः sarvasampannayoḥ
सर्वसम्पन्नानाम् sarvasampannānām
Locativo सर्वसम्पन्ने sarvasampanne
सर्वसम्पन्नयोः sarvasampannayoḥ
सर्वसम्पन्नेषु sarvasampanneṣu