| Singular | Dual | Plural |
Nominative |
सर्वसम्पातः
sarvasampātaḥ
|
सर्वसम्पातौ
sarvasampātau
|
सर्वसम्पाताः
sarvasampātāḥ
|
Vocative |
सर्वसम्पात
sarvasampāta
|
सर्वसम्पातौ
sarvasampātau
|
सर्वसम्पाताः
sarvasampātāḥ
|
Accusative |
सर्वसम्पातम्
sarvasampātam
|
सर्वसम्पातौ
sarvasampātau
|
सर्वसम्पातान्
sarvasampātān
|
Instrumental |
सर्वसम्पातेन
sarvasampātena
|
सर्वसम्पाताभ्याम्
sarvasampātābhyām
|
सर्वसम्पातैः
sarvasampātaiḥ
|
Dative |
सर्वसम्पाताय
sarvasampātāya
|
सर्वसम्पाताभ्याम्
sarvasampātābhyām
|
सर्वसम्पातेभ्यः
sarvasampātebhyaḥ
|
Ablative |
सर्वसम्पातात्
sarvasampātāt
|
सर्वसम्पाताभ्याम्
sarvasampātābhyām
|
सर्वसम्पातेभ्यः
sarvasampātebhyaḥ
|
Genitive |
सर्वसम्पातस्य
sarvasampātasya
|
सर्वसम्पातयोः
sarvasampātayoḥ
|
सर्वसम्पातानाम्
sarvasampātānām
|
Locative |
सर्वसम्पाते
sarvasampāte
|
सर्वसम्पातयोः
sarvasampātayoḥ
|
सर्वसम्पातेषु
sarvasampāteṣu
|