Sanskrit tools

Sanskrit declension


Declension of सर्वसम्पात sarvasampāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसम्पातः sarvasampātaḥ
सर्वसम्पातौ sarvasampātau
सर्वसम्पाताः sarvasampātāḥ
Vocative सर्वसम्पात sarvasampāta
सर्वसम्पातौ sarvasampātau
सर्वसम्पाताः sarvasampātāḥ
Accusative सर्वसम्पातम् sarvasampātam
सर्वसम्पातौ sarvasampātau
सर्वसम्पातान् sarvasampātān
Instrumental सर्वसम्पातेन sarvasampātena
सर्वसम्पाताभ्याम् sarvasampātābhyām
सर्वसम्पातैः sarvasampātaiḥ
Dative सर्वसम्पाताय sarvasampātāya
सर्वसम्पाताभ्याम् sarvasampātābhyām
सर्वसम्पातेभ्यः sarvasampātebhyaḥ
Ablative सर्वसम्पातात् sarvasampātāt
सर्वसम्पाताभ्याम् sarvasampātābhyām
सर्वसम्पातेभ्यः sarvasampātebhyaḥ
Genitive सर्वसम्पातस्य sarvasampātasya
सर्वसम्पातयोः sarvasampātayoḥ
सर्वसम्पातानाम् sarvasampātānām
Locative सर्वसम्पाते sarvasampāte
सर्वसम्पातयोः sarvasampātayoḥ
सर्वसम्पातेषु sarvasampāteṣu