Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वसम्पात sarvasampāta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वसम्पातः sarvasampātaḥ
सर्वसम्पातौ sarvasampātau
सर्वसम्पाताः sarvasampātāḥ
Vocativo सर्वसम्पात sarvasampāta
सर्वसम्पातौ sarvasampātau
सर्वसम्पाताः sarvasampātāḥ
Acusativo सर्वसम्पातम् sarvasampātam
सर्वसम्पातौ sarvasampātau
सर्वसम्पातान् sarvasampātān
Instrumental सर्वसम्पातेन sarvasampātena
सर्वसम्पाताभ्याम् sarvasampātābhyām
सर्वसम्पातैः sarvasampātaiḥ
Dativo सर्वसम्पाताय sarvasampātāya
सर्वसम्पाताभ्याम् sarvasampātābhyām
सर्वसम्पातेभ्यः sarvasampātebhyaḥ
Ablativo सर्वसम्पातात् sarvasampātāt
सर्वसम्पाताभ्याम् sarvasampātābhyām
सर्वसम्पातेभ्यः sarvasampātebhyaḥ
Genitivo सर्वसम्पातस्य sarvasampātasya
सर्वसम्पातयोः sarvasampātayoḥ
सर्वसम्पातानाम् sarvasampātānām
Locativo सर्वसम्पाते sarvasampāte
सर्वसम्पातयोः sarvasampātayoḥ
सर्वसम्पातेषु sarvasampāteṣu