| Singular | Dual | Plural |
Nominative |
सर्वसम्प्रदायाभेदसिद्धान्तः
sarvasampradāyābhedasiddhāntaḥ
|
सर्वसम्प्रदायाभेदसिद्धान्तौ
sarvasampradāyābhedasiddhāntau
|
सर्वसम्प्रदायाभेदसिद्धान्ताः
sarvasampradāyābhedasiddhāntāḥ
|
Vocative |
सर्वसम्प्रदायाभेदसिद्धान्त
sarvasampradāyābhedasiddhānta
|
सर्वसम्प्रदायाभेदसिद्धान्तौ
sarvasampradāyābhedasiddhāntau
|
सर्वसम्प्रदायाभेदसिद्धान्ताः
sarvasampradāyābhedasiddhāntāḥ
|
Accusative |
सर्वसम्प्रदायाभेदसिद्धान्तम्
sarvasampradāyābhedasiddhāntam
|
सर्वसम्प्रदायाभेदसिद्धान्तौ
sarvasampradāyābhedasiddhāntau
|
सर्वसम्प्रदायाभेदसिद्धान्तान्
sarvasampradāyābhedasiddhāntān
|
Instrumental |
सर्वसम्प्रदायाभेदसिद्धान्तेन
sarvasampradāyābhedasiddhāntena
|
सर्वसम्प्रदायाभेदसिद्धान्ताभ्याम्
sarvasampradāyābhedasiddhāntābhyām
|
सर्वसम्प्रदायाभेदसिद्धान्तैः
sarvasampradāyābhedasiddhāntaiḥ
|
Dative |
सर्वसम्प्रदायाभेदसिद्धान्ताय
sarvasampradāyābhedasiddhāntāya
|
सर्वसम्प्रदायाभेदसिद्धान्ताभ्याम्
sarvasampradāyābhedasiddhāntābhyām
|
सर्वसम्प्रदायाभेदसिद्धान्तेभ्यः
sarvasampradāyābhedasiddhāntebhyaḥ
|
Ablative |
सर्वसम्प्रदायाभेदसिद्धान्तात्
sarvasampradāyābhedasiddhāntāt
|
सर्वसम्प्रदायाभेदसिद्धान्ताभ्याम्
sarvasampradāyābhedasiddhāntābhyām
|
सर्वसम्प्रदायाभेदसिद्धान्तेभ्यः
sarvasampradāyābhedasiddhāntebhyaḥ
|
Genitive |
सर्वसम्प्रदायाभेदसिद्धान्तस्य
sarvasampradāyābhedasiddhāntasya
|
सर्वसम्प्रदायाभेदसिद्धान्तयोः
sarvasampradāyābhedasiddhāntayoḥ
|
सर्वसम्प्रदायाभेदसिद्धान्तानाम्
sarvasampradāyābhedasiddhāntānām
|
Locative |
सर्वसम्प्रदायाभेदसिद्धान्ते
sarvasampradāyābhedasiddhānte
|
सर्वसम्प्रदायाभेदसिद्धान्तयोः
sarvasampradāyābhedasiddhāntayoḥ
|
सर्वसम्प्रदायाभेदसिद्धान्तेषु
sarvasampradāyābhedasiddhānteṣu
|