Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वसम्प्रदायाभेदसिद्धान्त sarvasampradāyābhedasiddhānta, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वसम्प्रदायाभेदसिद्धान्तः sarvasampradāyābhedasiddhāntaḥ
सर्वसम्प्रदायाभेदसिद्धान्तौ sarvasampradāyābhedasiddhāntau
सर्वसम्प्रदायाभेदसिद्धान्ताः sarvasampradāyābhedasiddhāntāḥ
Vocativo सर्वसम्प्रदायाभेदसिद्धान्त sarvasampradāyābhedasiddhānta
सर्वसम्प्रदायाभेदसिद्धान्तौ sarvasampradāyābhedasiddhāntau
सर्वसम्प्रदायाभेदसिद्धान्ताः sarvasampradāyābhedasiddhāntāḥ
Acusativo सर्वसम्प्रदायाभेदसिद्धान्तम् sarvasampradāyābhedasiddhāntam
सर्वसम्प्रदायाभेदसिद्धान्तौ sarvasampradāyābhedasiddhāntau
सर्वसम्प्रदायाभेदसिद्धान्तान् sarvasampradāyābhedasiddhāntān
Instrumental सर्वसम्प्रदायाभेदसिद्धान्तेन sarvasampradāyābhedasiddhāntena
सर्वसम्प्रदायाभेदसिद्धान्ताभ्याम् sarvasampradāyābhedasiddhāntābhyām
सर्वसम्प्रदायाभेदसिद्धान्तैः sarvasampradāyābhedasiddhāntaiḥ
Dativo सर्वसम्प्रदायाभेदसिद्धान्ताय sarvasampradāyābhedasiddhāntāya
सर्वसम्प्रदायाभेदसिद्धान्ताभ्याम् sarvasampradāyābhedasiddhāntābhyām
सर्वसम्प्रदायाभेदसिद्धान्तेभ्यः sarvasampradāyābhedasiddhāntebhyaḥ
Ablativo सर्वसम्प्रदायाभेदसिद्धान्तात् sarvasampradāyābhedasiddhāntāt
सर्वसम्प्रदायाभेदसिद्धान्ताभ्याम् sarvasampradāyābhedasiddhāntābhyām
सर्वसम्प्रदायाभेदसिद्धान्तेभ्यः sarvasampradāyābhedasiddhāntebhyaḥ
Genitivo सर्वसम्प्रदायाभेदसिद्धान्तस्य sarvasampradāyābhedasiddhāntasya
सर्वसम्प्रदायाभेदसिद्धान्तयोः sarvasampradāyābhedasiddhāntayoḥ
सर्वसम्प्रदायाभेदसिद्धान्तानाम् sarvasampradāyābhedasiddhāntānām
Locativo सर्वसम्प्रदायाभेदसिद्धान्ते sarvasampradāyābhedasiddhānte
सर्वसम्प्रदायाभेदसिद्धान्तयोः sarvasampradāyābhedasiddhāntayoḥ
सर्वसम्प्रदायाभेदसिद्धान्तेषु sarvasampradāyābhedasiddhānteṣu