| Singular | Dual | Plural |
Nominativo |
सर्वसम्प्रदायाभेदसिद्धान्तः
sarvasampradāyābhedasiddhāntaḥ
|
सर्वसम्प्रदायाभेदसिद्धान्तौ
sarvasampradāyābhedasiddhāntau
|
सर्वसम्प्रदायाभेदसिद्धान्ताः
sarvasampradāyābhedasiddhāntāḥ
|
Vocativo |
सर्वसम्प्रदायाभेदसिद्धान्त
sarvasampradāyābhedasiddhānta
|
सर्वसम्प्रदायाभेदसिद्धान्तौ
sarvasampradāyābhedasiddhāntau
|
सर्वसम्प्रदायाभेदसिद्धान्ताः
sarvasampradāyābhedasiddhāntāḥ
|
Acusativo |
सर्वसम्प्रदायाभेदसिद्धान्तम्
sarvasampradāyābhedasiddhāntam
|
सर्वसम्प्रदायाभेदसिद्धान्तौ
sarvasampradāyābhedasiddhāntau
|
सर्वसम्प्रदायाभेदसिद्धान्तान्
sarvasampradāyābhedasiddhāntān
|
Instrumental |
सर्वसम्प्रदायाभेदसिद्धान्तेन
sarvasampradāyābhedasiddhāntena
|
सर्वसम्प्रदायाभेदसिद्धान्ताभ्याम्
sarvasampradāyābhedasiddhāntābhyām
|
सर्वसम्प्रदायाभेदसिद्धान्तैः
sarvasampradāyābhedasiddhāntaiḥ
|
Dativo |
सर्वसम्प्रदायाभेदसिद्धान्ताय
sarvasampradāyābhedasiddhāntāya
|
सर्वसम्प्रदायाभेदसिद्धान्ताभ्याम्
sarvasampradāyābhedasiddhāntābhyām
|
सर्वसम्प्रदायाभेदसिद्धान्तेभ्यः
sarvasampradāyābhedasiddhāntebhyaḥ
|
Ablativo |
सर्वसम्प्रदायाभेदसिद्धान्तात्
sarvasampradāyābhedasiddhāntāt
|
सर्वसम्प्रदायाभेदसिद्धान्ताभ्याम्
sarvasampradāyābhedasiddhāntābhyām
|
सर्वसम्प्रदायाभेदसिद्धान्तेभ्यः
sarvasampradāyābhedasiddhāntebhyaḥ
|
Genitivo |
सर्वसम्प्रदायाभेदसिद्धान्तस्य
sarvasampradāyābhedasiddhāntasya
|
सर्वसम्प्रदायाभेदसिद्धान्तयोः
sarvasampradāyābhedasiddhāntayoḥ
|
सर्वसम्प्रदायाभेदसिद्धान्तानाम्
sarvasampradāyābhedasiddhāntānām
|
Locativo |
सर्वसम्प्रदायाभेदसिद्धान्ते
sarvasampradāyābhedasiddhānte
|
सर्वसम्प्रदायाभेदसिद्धान्तयोः
sarvasampradāyābhedasiddhāntayoḥ
|
सर्वसम्प्रदायाभेदसिद्धान्तेषु
sarvasampradāyābhedasiddhānteṣu
|