Sanskrit tools

Sanskrit declension


Declension of सर्वसम्मतशिक्षा sarvasammataśikṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसम्मतशिक्षा sarvasammataśikṣā
सर्वसम्मतशिक्षे sarvasammataśikṣe
सर्वसम्मतशिक्षाः sarvasammataśikṣāḥ
Vocative सर्वसम्मतशिक्षे sarvasammataśikṣe
सर्वसम्मतशिक्षे sarvasammataśikṣe
सर्वसम्मतशिक्षाः sarvasammataśikṣāḥ
Accusative सर्वसम्मतशिक्षाम् sarvasammataśikṣām
सर्वसम्मतशिक्षे sarvasammataśikṣe
सर्वसम्मतशिक्षाः sarvasammataśikṣāḥ
Instrumental सर्वसम्मतशिक्षया sarvasammataśikṣayā
सर्वसम्मतशिक्षाभ्याम् sarvasammataśikṣābhyām
सर्वसम्मतशिक्षाभिः sarvasammataśikṣābhiḥ
Dative सर्वसम्मतशिक्षायै sarvasammataśikṣāyai
सर्वसम्मतशिक्षाभ्याम् sarvasammataśikṣābhyām
सर्वसम्मतशिक्षाभ्यः sarvasammataśikṣābhyaḥ
Ablative सर्वसम्मतशिक्षायाः sarvasammataśikṣāyāḥ
सर्वसम्मतशिक्षाभ्याम् sarvasammataśikṣābhyām
सर्वसम्मतशिक्षाभ्यः sarvasammataśikṣābhyaḥ
Genitive सर्वसम्मतशिक्षायाः sarvasammataśikṣāyāḥ
सर्वसम्मतशिक्षयोः sarvasammataśikṣayoḥ
सर्वसम्मतशिक्षाणाम् sarvasammataśikṣāṇām
Locative सर्वसम्मतशिक्षायाम् sarvasammataśikṣāyām
सर्वसम्मतशिक्षयोः sarvasammataśikṣayoḥ
सर्वसम्मतशिक्षासु sarvasammataśikṣāsu