| Singular | Dual | Plural |
Nominativo |
सर्वसम्मतशिक्षा
sarvasammataśikṣā
|
सर्वसम्मतशिक्षे
sarvasammataśikṣe
|
सर्वसम्मतशिक्षाः
sarvasammataśikṣāḥ
|
Vocativo |
सर्वसम्मतशिक्षे
sarvasammataśikṣe
|
सर्वसम्मतशिक्षे
sarvasammataśikṣe
|
सर्वसम्मतशिक्षाः
sarvasammataśikṣāḥ
|
Acusativo |
सर्वसम्मतशिक्षाम्
sarvasammataśikṣām
|
सर्वसम्मतशिक्षे
sarvasammataśikṣe
|
सर्वसम्मतशिक्षाः
sarvasammataśikṣāḥ
|
Instrumental |
सर्वसम्मतशिक्षया
sarvasammataśikṣayā
|
सर्वसम्मतशिक्षाभ्याम्
sarvasammataśikṣābhyām
|
सर्वसम्मतशिक्षाभिः
sarvasammataśikṣābhiḥ
|
Dativo |
सर्वसम्मतशिक्षायै
sarvasammataśikṣāyai
|
सर्वसम्मतशिक्षाभ्याम्
sarvasammataśikṣābhyām
|
सर्वसम्मतशिक्षाभ्यः
sarvasammataśikṣābhyaḥ
|
Ablativo |
सर्वसम्मतशिक्षायाः
sarvasammataśikṣāyāḥ
|
सर्वसम्मतशिक्षाभ्याम्
sarvasammataśikṣābhyām
|
सर्वसम्मतशिक्षाभ्यः
sarvasammataśikṣābhyaḥ
|
Genitivo |
सर्वसम्मतशिक्षायाः
sarvasammataśikṣāyāḥ
|
सर्वसम्मतशिक्षयोः
sarvasammataśikṣayoḥ
|
सर्वसम्मतशिक्षाणाम्
sarvasammataśikṣāṇām
|
Locativo |
सर्वसम्मतशिक्षायाम्
sarvasammataśikṣāyām
|
सर्वसम्मतशिक्षयोः
sarvasammataśikṣayoḥ
|
सर्वसम्मतशिक्षासु
sarvasammataśikṣāsu
|