Sanskrit tools

Sanskrit declension


Declension of सर्वसर sarvasara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसरः sarvasaraḥ
सर्वसरौ sarvasarau
सर्वसराः sarvasarāḥ
Vocative सर्वसर sarvasara
सर्वसरौ sarvasarau
सर्वसराः sarvasarāḥ
Accusative सर्वसरम् sarvasaram
सर्वसरौ sarvasarau
सर्वसरान् sarvasarān
Instrumental सर्वसरेण sarvasareṇa
सर्वसराभ्याम् sarvasarābhyām
सर्वसरैः sarvasaraiḥ
Dative सर्वसराय sarvasarāya
सर्वसराभ्याम् sarvasarābhyām
सर्वसरेभ्यः sarvasarebhyaḥ
Ablative सर्वसरात् sarvasarāt
सर्वसराभ्याम् sarvasarābhyām
सर्वसरेभ्यः sarvasarebhyaḥ
Genitive सर्वसरस्य sarvasarasya
सर्वसरयोः sarvasarayoḥ
सर्वसराणाम् sarvasarāṇām
Locative सर्वसरे sarvasare
सर्वसरयोः sarvasarayoḥ
सर्वसरेषु sarvasareṣu