| Singular | Dual | Plural |
Nominativo |
सर्वसरः
sarvasaraḥ
|
सर्वसरौ
sarvasarau
|
सर्वसराः
sarvasarāḥ
|
Vocativo |
सर्वसर
sarvasara
|
सर्वसरौ
sarvasarau
|
सर्वसराः
sarvasarāḥ
|
Acusativo |
सर्वसरम्
sarvasaram
|
सर्वसरौ
sarvasarau
|
सर्वसरान्
sarvasarān
|
Instrumental |
सर्वसरेण
sarvasareṇa
|
सर्वसराभ्याम्
sarvasarābhyām
|
सर्वसरैः
sarvasaraiḥ
|
Dativo |
सर्वसराय
sarvasarāya
|
सर्वसराभ्याम्
sarvasarābhyām
|
सर्वसरेभ्यः
sarvasarebhyaḥ
|
Ablativo |
सर्वसरात्
sarvasarāt
|
सर्वसराभ्याम्
sarvasarābhyām
|
सर्वसरेभ्यः
sarvasarebhyaḥ
|
Genitivo |
सर्वसरस्य
sarvasarasya
|
सर्वसरयोः
sarvasarayoḥ
|
सर्वसराणाम्
sarvasarāṇām
|
Locativo |
सर्वसरे
sarvasare
|
सर्वसरयोः
sarvasarayoḥ
|
सर्वसरेषु
sarvasareṣu
|