Sanskrit tools

Sanskrit declension


Declension of सर्वसस्या sarvasasyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसस्या sarvasasyā
सर्वसस्ये sarvasasye
सर्वसस्याः sarvasasyāḥ
Vocative सर्वसस्ये sarvasasye
सर्वसस्ये sarvasasye
सर्वसस्याः sarvasasyāḥ
Accusative सर्वसस्याम् sarvasasyām
सर्वसस्ये sarvasasye
सर्वसस्याः sarvasasyāḥ
Instrumental सर्वसस्यया sarvasasyayā
सर्वसस्याभ्याम् sarvasasyābhyām
सर्वसस्याभिः sarvasasyābhiḥ
Dative सर्वसस्यायै sarvasasyāyai
सर्वसस्याभ्याम् sarvasasyābhyām
सर्वसस्याभ्यः sarvasasyābhyaḥ
Ablative सर्वसस्यायाः sarvasasyāyāḥ
सर्वसस्याभ्याम् sarvasasyābhyām
सर्वसस्याभ्यः sarvasasyābhyaḥ
Genitive सर्वसस्यायाः sarvasasyāyāḥ
सर्वसस्ययोः sarvasasyayoḥ
सर्वसस्यानाम् sarvasasyānām
Locative सर्वसस्यायाम् sarvasasyāyām
सर्वसस्ययोः sarvasasyayoḥ
सर्वसस्यासु sarvasasyāsu