| Singular | Dual | Plural |
Nominativo |
सर्वसस्या
sarvasasyā
|
सर्वसस्ये
sarvasasye
|
सर्वसस्याः
sarvasasyāḥ
|
Vocativo |
सर्वसस्ये
sarvasasye
|
सर्वसस्ये
sarvasasye
|
सर्वसस्याः
sarvasasyāḥ
|
Acusativo |
सर्वसस्याम्
sarvasasyām
|
सर्वसस्ये
sarvasasye
|
सर्वसस्याः
sarvasasyāḥ
|
Instrumental |
सर्वसस्यया
sarvasasyayā
|
सर्वसस्याभ्याम्
sarvasasyābhyām
|
सर्वसस्याभिः
sarvasasyābhiḥ
|
Dativo |
सर्वसस्यायै
sarvasasyāyai
|
सर्वसस्याभ्याम्
sarvasasyābhyām
|
सर्वसस्याभ्यः
sarvasasyābhyaḥ
|
Ablativo |
सर्वसस्यायाः
sarvasasyāyāḥ
|
सर्वसस्याभ्याम्
sarvasasyābhyām
|
सर्वसस्याभ्यः
sarvasasyābhyaḥ
|
Genitivo |
सर्वसस्यायाः
sarvasasyāyāḥ
|
सर्वसस्ययोः
sarvasasyayoḥ
|
सर्वसस्यानाम्
sarvasasyānām
|
Locativo |
सर्वसस्यायाम्
sarvasasyāyām
|
सर्वसस्ययोः
sarvasasyayoḥ
|
सर्वसस्यासु
sarvasasyāsu
|