Sanskrit tools

Sanskrit declension


Declension of सर्वसस्यवत् sarvasasyavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative सर्वसस्यवान् sarvasasyavān
सर्वसस्यवन्तौ sarvasasyavantau
सर्वसस्यवन्तः sarvasasyavantaḥ
Vocative सर्वसस्यवन् sarvasasyavan
सर्वसस्यवन्तौ sarvasasyavantau
सर्वसस्यवन्तः sarvasasyavantaḥ
Accusative सर्वसस्यवन्तम् sarvasasyavantam
सर्वसस्यवन्तौ sarvasasyavantau
सर्वसस्यवतः sarvasasyavataḥ
Instrumental सर्वसस्यवता sarvasasyavatā
सर्वसस्यवद्भ्याम् sarvasasyavadbhyām
सर्वसस्यवद्भिः sarvasasyavadbhiḥ
Dative सर्वसस्यवते sarvasasyavate
सर्वसस्यवद्भ्याम् sarvasasyavadbhyām
सर्वसस्यवद्भ्यः sarvasasyavadbhyaḥ
Ablative सर्वसस्यवतः sarvasasyavataḥ
सर्वसस्यवद्भ्याम् sarvasasyavadbhyām
सर्वसस्यवद्भ्यः sarvasasyavadbhyaḥ
Genitive सर्वसस्यवतः sarvasasyavataḥ
सर्वसस्यवतोः sarvasasyavatoḥ
सर्वसस्यवताम् sarvasasyavatām
Locative सर्वसस्यवति sarvasasyavati
सर्वसस्यवतोः sarvasasyavatoḥ
सर्वसस्यवत्सु sarvasasyavatsu