| Singular | Dual | Plural |
Nominativo |
सर्वसस्यवान्
sarvasasyavān
|
सर्वसस्यवन्तौ
sarvasasyavantau
|
सर्वसस्यवन्तः
sarvasasyavantaḥ
|
Vocativo |
सर्वसस्यवन्
sarvasasyavan
|
सर्वसस्यवन्तौ
sarvasasyavantau
|
सर्वसस्यवन्तः
sarvasasyavantaḥ
|
Acusativo |
सर्वसस्यवन्तम्
sarvasasyavantam
|
सर्वसस्यवन्तौ
sarvasasyavantau
|
सर्वसस्यवतः
sarvasasyavataḥ
|
Instrumental |
सर्वसस्यवता
sarvasasyavatā
|
सर्वसस्यवद्भ्याम्
sarvasasyavadbhyām
|
सर्वसस्यवद्भिः
sarvasasyavadbhiḥ
|
Dativo |
सर्वसस्यवते
sarvasasyavate
|
सर्वसस्यवद्भ्याम्
sarvasasyavadbhyām
|
सर्वसस्यवद्भ्यः
sarvasasyavadbhyaḥ
|
Ablativo |
सर्वसस्यवतः
sarvasasyavataḥ
|
सर्वसस्यवद्भ्याम्
sarvasasyavadbhyām
|
सर्वसस्यवद्भ्यः
sarvasasyavadbhyaḥ
|
Genitivo |
सर्वसस्यवतः
sarvasasyavataḥ
|
सर्वसस्यवतोः
sarvasasyavatoḥ
|
सर्वसस्यवताम्
sarvasasyavatām
|
Locativo |
सर्वसस्यवति
sarvasasyavati
|
सर्वसस्यवतोः
sarvasasyavatoḥ
|
सर्वसस्यवत्सु
sarvasasyavatsu
|