Sanskrit tools

Sanskrit declension


Declension of सर्वसह sarvasaha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसहम् sarvasaham
सर्वसहे sarvasahe
सर्वसहानि sarvasahāni
Vocative सर्वसह sarvasaha
सर्वसहे sarvasahe
सर्वसहानि sarvasahāni
Accusative सर्वसहम् sarvasaham
सर्वसहे sarvasahe
सर्वसहानि sarvasahāni
Instrumental सर्वसहेन sarvasahena
सर्वसहाभ्याम् sarvasahābhyām
सर्वसहैः sarvasahaiḥ
Dative सर्वसहाय sarvasahāya
सर्वसहाभ्याम् sarvasahābhyām
सर्वसहेभ्यः sarvasahebhyaḥ
Ablative सर्वसहात् sarvasahāt
सर्वसहाभ्याम् sarvasahābhyām
सर्वसहेभ्यः sarvasahebhyaḥ
Genitive सर्वसहस्य sarvasahasya
सर्वसहयोः sarvasahayoḥ
सर्वसहानाम् sarvasahānām
Locative सर्वसहे sarvasahe
सर्वसहयोः sarvasahayoḥ
सर्वसहेषु sarvasaheṣu