| Singular | Dual | Plural |
Nominativo |
सर्वसहम्
sarvasaham
|
सर्वसहे
sarvasahe
|
सर्वसहानि
sarvasahāni
|
Vocativo |
सर्वसह
sarvasaha
|
सर्वसहे
sarvasahe
|
सर्वसहानि
sarvasahāni
|
Acusativo |
सर्वसहम्
sarvasaham
|
सर्वसहे
sarvasahe
|
सर्वसहानि
sarvasahāni
|
Instrumental |
सर्वसहेन
sarvasahena
|
सर्वसहाभ्याम्
sarvasahābhyām
|
सर्वसहैः
sarvasahaiḥ
|
Dativo |
सर्वसहाय
sarvasahāya
|
सर्वसहाभ्याम्
sarvasahābhyām
|
सर्वसहेभ्यः
sarvasahebhyaḥ
|
Ablativo |
सर्वसहात्
sarvasahāt
|
सर्वसहाभ्याम्
sarvasahābhyām
|
सर्वसहेभ्यः
sarvasahebhyaḥ
|
Genitivo |
सर्वसहस्य
sarvasahasya
|
सर्वसहयोः
sarvasahayoḥ
|
सर्वसहानाम्
sarvasahānām
|
Locativo |
सर्वसहे
sarvasahe
|
सर्वसहयोः
sarvasahayoḥ
|
सर्वसहेषु
sarvasaheṣu
|