Sanskrit tools

Sanskrit declension


Declension of सर्वसाक्षिन् sarvasākṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्वसाक्षी sarvasākṣī
सर्वसाक्षिणौ sarvasākṣiṇau
सर्वसाक्षिणः sarvasākṣiṇaḥ
Vocative सर्वसाक्षिन् sarvasākṣin
सर्वसाक्षिणौ sarvasākṣiṇau
सर्वसाक्षिणः sarvasākṣiṇaḥ
Accusative सर्वसाक्षिणम् sarvasākṣiṇam
सर्वसाक्षिणौ sarvasākṣiṇau
सर्वसाक्षिणः sarvasākṣiṇaḥ
Instrumental सर्वसाक्षिणा sarvasākṣiṇā
सर्वसाक्षिभ्याम् sarvasākṣibhyām
सर्वसाक्षिभिः sarvasākṣibhiḥ
Dative सर्वसाक्षिणे sarvasākṣiṇe
सर्वसाक्षिभ्याम् sarvasākṣibhyām
सर्वसाक्षिभ्यः sarvasākṣibhyaḥ
Ablative सर्वसाक्षिणः sarvasākṣiṇaḥ
सर्वसाक्षिभ्याम् sarvasākṣibhyām
सर्वसाक्षिभ्यः sarvasākṣibhyaḥ
Genitive सर्वसाक्षिणः sarvasākṣiṇaḥ
सर्वसाक्षिणोः sarvasākṣiṇoḥ
सर्वसाक्षिणम् sarvasākṣiṇam
Locative सर्वसाक्षिणि sarvasākṣiṇi
सर्वसाक्षिणोः sarvasākṣiṇoḥ
सर्वसाक्षिषु sarvasākṣiṣu