Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वसाक्षिन् sarvasākṣin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo सर्वसाक्षी sarvasākṣī
सर्वसाक्षिणौ sarvasākṣiṇau
सर्वसाक्षिणः sarvasākṣiṇaḥ
Vocativo सर्वसाक्षिन् sarvasākṣin
सर्वसाक्षिणौ sarvasākṣiṇau
सर्वसाक्षिणः sarvasākṣiṇaḥ
Acusativo सर्वसाक्षिणम् sarvasākṣiṇam
सर्वसाक्षिणौ sarvasākṣiṇau
सर्वसाक्षिणः sarvasākṣiṇaḥ
Instrumental सर्वसाक्षिणा sarvasākṣiṇā
सर्वसाक्षिभ्याम् sarvasākṣibhyām
सर्वसाक्षिभिः sarvasākṣibhiḥ
Dativo सर्वसाक्षिणे sarvasākṣiṇe
सर्वसाक्षिभ्याम् sarvasākṣibhyām
सर्वसाक्षिभ्यः sarvasākṣibhyaḥ
Ablativo सर्वसाक्षिणः sarvasākṣiṇaḥ
सर्वसाक्षिभ्याम् sarvasākṣibhyām
सर्वसाक्षिभ्यः sarvasākṣibhyaḥ
Genitivo सर्वसाक्षिणः sarvasākṣiṇaḥ
सर्वसाक्षिणोः sarvasākṣiṇoḥ
सर्वसाक्षिणम् sarvasākṣiṇam
Locativo सर्वसाक्षिणि sarvasākṣiṇi
सर्वसाक्षिणोः sarvasākṣiṇoḥ
सर्वसाक्षिषु sarvasākṣiṣu