| Singular | Dual | Plural |
Nominativo |
सर्वसाक्षी
sarvasākṣī
|
सर्वसाक्षिणौ
sarvasākṣiṇau
|
सर्वसाक्षिणः
sarvasākṣiṇaḥ
|
Vocativo |
सर्वसाक्षिन्
sarvasākṣin
|
सर्वसाक्षिणौ
sarvasākṣiṇau
|
सर्वसाक्षिणः
sarvasākṣiṇaḥ
|
Acusativo |
सर्वसाक्षिणम्
sarvasākṣiṇam
|
सर्वसाक्षिणौ
sarvasākṣiṇau
|
सर्वसाक्षिणः
sarvasākṣiṇaḥ
|
Instrumental |
सर्वसाक्षिणा
sarvasākṣiṇā
|
सर्वसाक्षिभ्याम्
sarvasākṣibhyām
|
सर्वसाक्षिभिः
sarvasākṣibhiḥ
|
Dativo |
सर्वसाक्षिणे
sarvasākṣiṇe
|
सर्वसाक्षिभ्याम्
sarvasākṣibhyām
|
सर्वसाक्षिभ्यः
sarvasākṣibhyaḥ
|
Ablativo |
सर्वसाक्षिणः
sarvasākṣiṇaḥ
|
सर्वसाक्षिभ्याम्
sarvasākṣibhyām
|
सर्वसाक्षिभ्यः
sarvasākṣibhyaḥ
|
Genitivo |
सर्वसाक्षिणः
sarvasākṣiṇaḥ
|
सर्वसाक्षिणोः
sarvasākṣiṇoḥ
|
सर्वसाक्षिणम्
sarvasākṣiṇam
|
Locativo |
सर्वसाक्षिणि
sarvasākṣiṇi
|
सर्वसाक्षिणोः
sarvasākṣiṇoḥ
|
सर्वसाक्षिषु
sarvasākṣiṣu
|