Sanskrit tools

Sanskrit declension


Declension of सर्वसादा sarvasādā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसादा sarvasādā
सर्वसादे sarvasāde
सर्वसादाः sarvasādāḥ
Vocative सर्वसादे sarvasāde
सर्वसादे sarvasāde
सर्वसादाः sarvasādāḥ
Accusative सर्वसादाम् sarvasādām
सर्वसादे sarvasāde
सर्वसादाः sarvasādāḥ
Instrumental सर्वसादया sarvasādayā
सर्वसादाभ्याम् sarvasādābhyām
सर्वसादाभिः sarvasādābhiḥ
Dative सर्वसादायै sarvasādāyai
सर्वसादाभ्याम् sarvasādābhyām
सर्वसादाभ्यः sarvasādābhyaḥ
Ablative सर्वसादायाः sarvasādāyāḥ
सर्वसादाभ्याम् sarvasādābhyām
सर्वसादाभ्यः sarvasādābhyaḥ
Genitive सर्वसादायाः sarvasādāyāḥ
सर्वसादयोः sarvasādayoḥ
सर्वसादानाम् sarvasādānām
Locative सर्वसादायाम् sarvasādāyām
सर्वसादयोः sarvasādayoḥ
सर्वसादासु sarvasādāsu