| Singular | Dual | Plural |
Nominativo |
सर्वसादा
sarvasādā
|
सर्वसादे
sarvasāde
|
सर्वसादाः
sarvasādāḥ
|
Vocativo |
सर्वसादे
sarvasāde
|
सर्वसादे
sarvasāde
|
सर्वसादाः
sarvasādāḥ
|
Acusativo |
सर्वसादाम्
sarvasādām
|
सर्वसादे
sarvasāde
|
सर्वसादाः
sarvasādāḥ
|
Instrumental |
सर्वसादया
sarvasādayā
|
सर्वसादाभ्याम्
sarvasādābhyām
|
सर्वसादाभिः
sarvasādābhiḥ
|
Dativo |
सर्वसादायै
sarvasādāyai
|
सर्वसादाभ्याम्
sarvasādābhyām
|
सर्वसादाभ्यः
sarvasādābhyaḥ
|
Ablativo |
सर्वसादायाः
sarvasādāyāḥ
|
सर्वसादाभ्याम्
sarvasādābhyām
|
सर्वसादाभ्यः
sarvasādābhyaḥ
|
Genitivo |
सर्वसादायाः
sarvasādāyāḥ
|
सर्वसादयोः
sarvasādayoḥ
|
सर्वसादानाम्
sarvasādānām
|
Locativo |
सर्वसादायाम्
sarvasādāyām
|
सर्वसादयोः
sarvasādayoḥ
|
सर्वसादासु
sarvasādāsu
|