Sanskrit tools

Sanskrit declension


Declension of सर्वसाद sarvasāda, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसादम् sarvasādam
सर्वसादे sarvasāde
सर्वसादानि sarvasādāni
Vocative सर्वसाद sarvasāda
सर्वसादे sarvasāde
सर्वसादानि sarvasādāni
Accusative सर्वसादम् sarvasādam
सर्वसादे sarvasāde
सर्वसादानि sarvasādāni
Instrumental सर्वसादेन sarvasādena
सर्वसादाभ्याम् sarvasādābhyām
सर्वसादैः sarvasādaiḥ
Dative सर्वसादाय sarvasādāya
सर्वसादाभ्याम् sarvasādābhyām
सर्वसादेभ्यः sarvasādebhyaḥ
Ablative सर्वसादात् sarvasādāt
सर्वसादाभ्याम् sarvasādābhyām
सर्वसादेभ्यः sarvasādebhyaḥ
Genitive सर्वसादस्य sarvasādasya
सर्वसादयोः sarvasādayoḥ
सर्वसादानाम् sarvasādānām
Locative सर्वसादे sarvasāde
सर्वसादयोः sarvasādayoḥ
सर्वसादेषु sarvasādeṣu