| Singular | Dual | Plural |
Nominativo |
सर्वसादम्
sarvasādam
|
सर्वसादे
sarvasāde
|
सर्वसादानि
sarvasādāni
|
Vocativo |
सर्वसाद
sarvasāda
|
सर्वसादे
sarvasāde
|
सर्वसादानि
sarvasādāni
|
Acusativo |
सर्वसादम्
sarvasādam
|
सर्वसादे
sarvasāde
|
सर्वसादानि
sarvasādāni
|
Instrumental |
सर्वसादेन
sarvasādena
|
सर्वसादाभ्याम्
sarvasādābhyām
|
सर्वसादैः
sarvasādaiḥ
|
Dativo |
सर्वसादाय
sarvasādāya
|
सर्वसादाभ्याम्
sarvasādābhyām
|
सर्वसादेभ्यः
sarvasādebhyaḥ
|
Ablativo |
सर्वसादात्
sarvasādāt
|
सर्वसादाभ्याम्
sarvasādābhyām
|
सर्वसादेभ्यः
sarvasādebhyaḥ
|
Genitivo |
सर्वसादस्य
sarvasādasya
|
सर्वसादयोः
sarvasādayoḥ
|
सर्वसादानाम्
sarvasādānām
|
Locativo |
सर्वसादे
sarvasāde
|
सर्वसादयोः
sarvasādayoḥ
|
सर्वसादेषु
sarvasādeṣu
|