Sanskrit tools

Sanskrit declension


Declension of सर्वसाधना sarvasādhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसाधना sarvasādhanā
सर्वसाधने sarvasādhane
सर्वसाधनाः sarvasādhanāḥ
Vocative सर्वसाधने sarvasādhane
सर्वसाधने sarvasādhane
सर्वसाधनाः sarvasādhanāḥ
Accusative सर्वसाधनाम् sarvasādhanām
सर्वसाधने sarvasādhane
सर्वसाधनाः sarvasādhanāḥ
Instrumental सर्वसाधनया sarvasādhanayā
सर्वसाधनाभ्याम् sarvasādhanābhyām
सर्वसाधनाभिः sarvasādhanābhiḥ
Dative सर्वसाधनायै sarvasādhanāyai
सर्वसाधनाभ्याम् sarvasādhanābhyām
सर्वसाधनाभ्यः sarvasādhanābhyaḥ
Ablative सर्वसाधनायाः sarvasādhanāyāḥ
सर्वसाधनाभ्याम् sarvasādhanābhyām
सर्वसाधनाभ्यः sarvasādhanābhyaḥ
Genitive सर्वसाधनायाः sarvasādhanāyāḥ
सर्वसाधनयोः sarvasādhanayoḥ
सर्वसाधनानाम् sarvasādhanānām
Locative सर्वसाधनायाम् sarvasādhanāyām
सर्वसाधनयोः sarvasādhanayoḥ
सर्वसाधनासु sarvasādhanāsu