| Singular | Dual | Plural |
Nominative |
सर्वसाधना
sarvasādhanā
|
सर्वसाधने
sarvasādhane
|
सर्वसाधनाः
sarvasādhanāḥ
|
Vocative |
सर्वसाधने
sarvasādhane
|
सर्वसाधने
sarvasādhane
|
सर्वसाधनाः
sarvasādhanāḥ
|
Accusative |
सर्वसाधनाम्
sarvasādhanām
|
सर्वसाधने
sarvasādhane
|
सर्वसाधनाः
sarvasādhanāḥ
|
Instrumental |
सर्वसाधनया
sarvasādhanayā
|
सर्वसाधनाभ्याम्
sarvasādhanābhyām
|
सर्वसाधनाभिः
sarvasādhanābhiḥ
|
Dative |
सर्वसाधनायै
sarvasādhanāyai
|
सर्वसाधनाभ्याम्
sarvasādhanābhyām
|
सर्वसाधनाभ्यः
sarvasādhanābhyaḥ
|
Ablative |
सर्वसाधनायाः
sarvasādhanāyāḥ
|
सर्वसाधनाभ्याम्
sarvasādhanābhyām
|
सर्वसाधनाभ्यः
sarvasādhanābhyaḥ
|
Genitive |
सर्वसाधनायाः
sarvasādhanāyāḥ
|
सर्वसाधनयोः
sarvasādhanayoḥ
|
सर्वसाधनानाम्
sarvasādhanānām
|
Locative |
सर्वसाधनायाम्
sarvasādhanāyām
|
सर्वसाधनयोः
sarvasādhanayoḥ
|
सर्वसाधनासु
sarvasādhanāsu
|