Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वसाधना sarvasādhanā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वसाधना sarvasādhanā
सर्वसाधने sarvasādhane
सर्वसाधनाः sarvasādhanāḥ
Vocativo सर्वसाधने sarvasādhane
सर्वसाधने sarvasādhane
सर्वसाधनाः sarvasādhanāḥ
Acusativo सर्वसाधनाम् sarvasādhanām
सर्वसाधने sarvasādhane
सर्वसाधनाः sarvasādhanāḥ
Instrumental सर्वसाधनया sarvasādhanayā
सर्वसाधनाभ्याम् sarvasādhanābhyām
सर्वसाधनाभिः sarvasādhanābhiḥ
Dativo सर्वसाधनायै sarvasādhanāyai
सर्वसाधनाभ्याम् sarvasādhanābhyām
सर्वसाधनाभ्यः sarvasādhanābhyaḥ
Ablativo सर्वसाधनायाः sarvasādhanāyāḥ
सर्वसाधनाभ्याम् sarvasādhanābhyām
सर्वसाधनाभ्यः sarvasādhanābhyaḥ
Genitivo सर्वसाधनायाः sarvasādhanāyāḥ
सर्वसाधनयोः sarvasādhanayoḥ
सर्वसाधनानाम् sarvasādhanānām
Locativo सर्वसाधनायाम् sarvasādhanāyām
सर्वसाधनयोः sarvasādhanayoḥ
सर्वसाधनासु sarvasādhanāsu