Sanskrit tools

Sanskrit declension


Declension of सर्वसाधारणा sarvasādhāraṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसाधारणा sarvasādhāraṇā
सर्वसाधारणे sarvasādhāraṇe
सर्वसाधारणाः sarvasādhāraṇāḥ
Vocative सर्वसाधारणे sarvasādhāraṇe
सर्वसाधारणे sarvasādhāraṇe
सर्वसाधारणाः sarvasādhāraṇāḥ
Accusative सर्वसाधारणाम् sarvasādhāraṇām
सर्वसाधारणे sarvasādhāraṇe
सर्वसाधारणाः sarvasādhāraṇāḥ
Instrumental सर्वसाधारणया sarvasādhāraṇayā
सर्वसाधारणाभ्याम् sarvasādhāraṇābhyām
सर्वसाधारणाभिः sarvasādhāraṇābhiḥ
Dative सर्वसाधारणायै sarvasādhāraṇāyai
सर्वसाधारणाभ्याम् sarvasādhāraṇābhyām
सर्वसाधारणाभ्यः sarvasādhāraṇābhyaḥ
Ablative सर्वसाधारणायाः sarvasādhāraṇāyāḥ
सर्वसाधारणाभ्याम् sarvasādhāraṇābhyām
सर्वसाधारणाभ्यः sarvasādhāraṇābhyaḥ
Genitive सर्वसाधारणायाः sarvasādhāraṇāyāḥ
सर्वसाधारणयोः sarvasādhāraṇayoḥ
सर्वसाधारणानाम् sarvasādhāraṇānām
Locative सर्वसाधारणायाम् sarvasādhāraṇāyām
सर्वसाधारणयोः sarvasādhāraṇayoḥ
सर्वसाधारणासु sarvasādhāraṇāsu