| Singular | Dual | Plural |
Nominativo |
सर्वसाधारणा
sarvasādhāraṇā
|
सर्वसाधारणे
sarvasādhāraṇe
|
सर्वसाधारणाः
sarvasādhāraṇāḥ
|
Vocativo |
सर्वसाधारणे
sarvasādhāraṇe
|
सर्वसाधारणे
sarvasādhāraṇe
|
सर्वसाधारणाः
sarvasādhāraṇāḥ
|
Acusativo |
सर्वसाधारणाम्
sarvasādhāraṇām
|
सर्वसाधारणे
sarvasādhāraṇe
|
सर्वसाधारणाः
sarvasādhāraṇāḥ
|
Instrumental |
सर्वसाधारणया
sarvasādhāraṇayā
|
सर्वसाधारणाभ्याम्
sarvasādhāraṇābhyām
|
सर्वसाधारणाभिः
sarvasādhāraṇābhiḥ
|
Dativo |
सर्वसाधारणायै
sarvasādhāraṇāyai
|
सर्वसाधारणाभ्याम्
sarvasādhāraṇābhyām
|
सर्वसाधारणाभ्यः
sarvasādhāraṇābhyaḥ
|
Ablativo |
सर्वसाधारणायाः
sarvasādhāraṇāyāḥ
|
सर्वसाधारणाभ्याम्
sarvasādhāraṇābhyām
|
सर्वसाधारणाभ्यः
sarvasādhāraṇābhyaḥ
|
Genitivo |
सर्वसाधारणायाः
sarvasādhāraṇāyāḥ
|
सर्वसाधारणयोः
sarvasādhāraṇayoḥ
|
सर्वसाधारणानाम्
sarvasādhāraṇānām
|
Locativo |
सर्वसाधारणायाम्
sarvasādhāraṇāyām
|
सर्वसाधारणयोः
sarvasādhāraṇayoḥ
|
सर्वसाधारणासु
sarvasādhāraṇāsu
|