| Singular | Dual | Plural |
Nominative |
सर्वसाधुनिषेवितः
sarvasādhuniṣevitaḥ
|
सर्वसाधुनिषेवितौ
sarvasādhuniṣevitau
|
सर्वसाधुनिषेविताः
sarvasādhuniṣevitāḥ
|
Vocative |
सर्वसाधुनिषेवित
sarvasādhuniṣevita
|
सर्वसाधुनिषेवितौ
sarvasādhuniṣevitau
|
सर्वसाधुनिषेविताः
sarvasādhuniṣevitāḥ
|
Accusative |
सर्वसाधुनिषेवितम्
sarvasādhuniṣevitam
|
सर्वसाधुनिषेवितौ
sarvasādhuniṣevitau
|
सर्वसाधुनिषेवितान्
sarvasādhuniṣevitān
|
Instrumental |
सर्वसाधुनिषेवितेन
sarvasādhuniṣevitena
|
सर्वसाधुनिषेविताभ्याम्
sarvasādhuniṣevitābhyām
|
सर्वसाधुनिषेवितैः
sarvasādhuniṣevitaiḥ
|
Dative |
सर्वसाधुनिषेविताय
sarvasādhuniṣevitāya
|
सर्वसाधुनिषेविताभ्याम्
sarvasādhuniṣevitābhyām
|
सर्वसाधुनिषेवितेभ्यः
sarvasādhuniṣevitebhyaḥ
|
Ablative |
सर्वसाधुनिषेवितात्
sarvasādhuniṣevitāt
|
सर्वसाधुनिषेविताभ्याम्
sarvasādhuniṣevitābhyām
|
सर्वसाधुनिषेवितेभ्यः
sarvasādhuniṣevitebhyaḥ
|
Genitive |
सर्वसाधुनिषेवितस्य
sarvasādhuniṣevitasya
|
सर्वसाधुनिषेवितयोः
sarvasādhuniṣevitayoḥ
|
सर्वसाधुनिषेवितानाम्
sarvasādhuniṣevitānām
|
Locative |
सर्वसाधुनिषेविते
sarvasādhuniṣevite
|
सर्वसाधुनिषेवितयोः
sarvasādhuniṣevitayoḥ
|
सर्वसाधुनिषेवितेषु
sarvasādhuniṣeviteṣu
|