Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वसाधुनिषेवित sarvasādhuniṣevita, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वसाधुनिषेवितः sarvasādhuniṣevitaḥ
सर्वसाधुनिषेवितौ sarvasādhuniṣevitau
सर्वसाधुनिषेविताः sarvasādhuniṣevitāḥ
Vocativo सर्वसाधुनिषेवित sarvasādhuniṣevita
सर्वसाधुनिषेवितौ sarvasādhuniṣevitau
सर्वसाधुनिषेविताः sarvasādhuniṣevitāḥ
Acusativo सर्वसाधुनिषेवितम् sarvasādhuniṣevitam
सर्वसाधुनिषेवितौ sarvasādhuniṣevitau
सर्वसाधुनिषेवितान् sarvasādhuniṣevitān
Instrumental सर्वसाधुनिषेवितेन sarvasādhuniṣevitena
सर्वसाधुनिषेविताभ्याम् sarvasādhuniṣevitābhyām
सर्वसाधुनिषेवितैः sarvasādhuniṣevitaiḥ
Dativo सर्वसाधुनिषेविताय sarvasādhuniṣevitāya
सर्वसाधुनिषेविताभ्याम् sarvasādhuniṣevitābhyām
सर्वसाधुनिषेवितेभ्यः sarvasādhuniṣevitebhyaḥ
Ablativo सर्वसाधुनिषेवितात् sarvasādhuniṣevitāt
सर्वसाधुनिषेविताभ्याम् sarvasādhuniṣevitābhyām
सर्वसाधुनिषेवितेभ्यः sarvasādhuniṣevitebhyaḥ
Genitivo सर्वसाधुनिषेवितस्य sarvasādhuniṣevitasya
सर्वसाधुनिषेवितयोः sarvasādhuniṣevitayoḥ
सर्वसाधुनिषेवितानाम् sarvasādhuniṣevitānām
Locativo सर्वसाधुनिषेविते sarvasādhuniṣevite
सर्वसाधुनिषेवितयोः sarvasādhuniṣevitayoḥ
सर्वसाधुनिषेवितेषु sarvasādhuniṣeviteṣu