Sanskrit tools

Sanskrit declension


Declension of सर्वसामान्या sarvasāmānyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसामान्या sarvasāmānyā
सर्वसामान्ये sarvasāmānye
सर्वसामान्याः sarvasāmānyāḥ
Vocative सर्वसामान्ये sarvasāmānye
सर्वसामान्ये sarvasāmānye
सर्वसामान्याः sarvasāmānyāḥ
Accusative सर्वसामान्याम् sarvasāmānyām
सर्वसामान्ये sarvasāmānye
सर्वसामान्याः sarvasāmānyāḥ
Instrumental सर्वसामान्यया sarvasāmānyayā
सर्वसामान्याभ्याम् sarvasāmānyābhyām
सर्वसामान्याभिः sarvasāmānyābhiḥ
Dative सर्वसामान्यायै sarvasāmānyāyai
सर्वसामान्याभ्याम् sarvasāmānyābhyām
सर्वसामान्याभ्यः sarvasāmānyābhyaḥ
Ablative सर्वसामान्यायाः sarvasāmānyāyāḥ
सर्वसामान्याभ्याम् sarvasāmānyābhyām
सर्वसामान्याभ्यः sarvasāmānyābhyaḥ
Genitive सर्वसामान्यायाः sarvasāmānyāyāḥ
सर्वसामान्ययोः sarvasāmānyayoḥ
सर्वसामान्यानाम् sarvasāmānyānām
Locative सर्वसामान्यायाम् sarvasāmānyāyām
सर्वसामान्ययोः sarvasāmānyayoḥ
सर्वसामान्यासु sarvasāmānyāsu